SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तृतीयस्कन्धे सर्गः 5 IA ISFI ISIST DIHIFIEI शारदा दमयन्ती परिचयं कारयति / / // 61 // एतेऽपि गतनिर्वेदा विद्याधरधुरन्धराः / सन्ति वैदर्भि! सम्भूता वैताळ्यगिरिवासिनः // 21 // कुले नमिविनम्योयें पृथक्पत्तनसंस्थिताः / गान्धारा रौहिणेयाद्या महेन्द्रस्पर्द्धिसिद्धयः // 22 // गन्धर्वेषु न सर्वथा तव रतिर्नागेषु रागो न ते वैलक्ष्यं बहुयक्षलक्षविषये चित्तं न दैत्येष्वपि / सामान्यस्य पिशाचभूतपलभुगवर्गस्य वातैव का? तद् दिव्या तव सृष्टिरेव सकला नूनं न भैमि ! प्रिया // 23 // अतिजरसि न सम्यग्ज्ञानविज्ञानभाजा भुजबलकलितेन व्यक्त केलिक्रमेण / शशिमुखि ! न हृतं ते देवलोकेन चित्तं तदिह भवतु भैमि ! प्रेक्ष्यतां राजलोकः // 24 // इत्थं प्रविश्य भणिता सविलासहासं तत्तत्प्रलोभनपरायणयाऽपि देव्या। गङ्गेव देवविषयात् क्षितिपाललोकं सोत्कण्ठमाप रभसेन विदर्भसुभ्रः // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्बरस्कन्धे पश्चमः सर्गः॥५॥ तृतीये स्वयम्वरस्कन्धे षष्ठः सर्गः / II II III DISHI IIत ततस्तामवदद् वाचं साचीकृतविलोचनाम् / अजिमघटनां ब्राह्मी घटप्रतिभटस्तनीम् अयं शशिमुखि ! श्रीमान् सूर्यवंशविभूषणः / पुरः प्रभुरयोध्याया ऋतुपर्णोऽभिधानतः // 2 // 61 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy