SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ तृतीय स्कन्धे सर्गः५ नूनं न कश्चिदिह विश्वजनस्य मध्ये निःशेषसौख्यसहितः सततं जनोऽस्ति / ईयां हि विभ्रति धनाधिपतौ दरिद्रा लक्ष्मीपतेः कितवलोकभयं तु शश्वत् // 24 // एकैवासीद् भुवनवलये तत्र सा स्त्रीषु भैमी नाभूत् पुंसां सपदि विषयस्तद्दिदृक्षां विहाय / जज्ञे मुक्त्वा न रतिमितरः कोऽपि भावस्तदानीं वीरः कश्चिद् न च पुनरभूत पञ्चवाणद्वितीयः // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे चतुर्थः सर्गः // 4 // शारदा दमयन्त्याः . परिचयं कारयति // // 6 // DIMEII 4 IBFI 4 IPalla I55l - IEFI IRila IMEI तृतीये स्वयम्वरस्कन्धे पञ्चमः सर्गः / IIIIIIIजाना-IIIIIFFICE अथ हस्तगृहीतेन हेमदण्डेन भास्वता / छायापथविभिन्नाया विभ्रमं बिभ्रती दिवः अकालकौमुदीकेलिं बिभ्राणा दन्तकान्तिभिः / स्वयं भगवती वक्तुं समारभत भारती भो भोत्रिभुवनावासस्तम्भाः! सुरनरेश्वराः / क्षोभं विहाय पश्यन्तु पश्यन्तो भीमसम्भवाम् अपि त्रैलोक्यराजीवमकरन्दमधुव्रताः / युवानः प्रेक्ष्य वो भैमी व तृप्तिर्वर्षकोटिभिः ? इयं युष्माकमास्थानी कल्पद्रुमवनीमिव / सफलीकर्तुमात्मानं दमयन्ती समागता इतः कुरु कुरङ्गाक्षि ! चक्षुर्विक्षेपमादरात् इयं सा युवभिाप्ता नरामरमयी सभा // 1 // ॥२॥युग्मम् // 3 // // 4 // 60 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy