SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ II Ille // 18 // // 19 // DIII III AISGATI ANI WIFI IFlle इयमिह दमयन्ती नाम सा भीमपुत्री तिलकमिदममुष्याः किश्च नैसर्गिकं तत् / समजनि सफलो नः सर्वथा मार्गखेदः क्षणमपि यदवाप्ता द्रष्टुमप्यङ्गनेयम् त्रिकालविद्भिस्त्रिजगन्नमस्यैः सुदुष्करं केवलिभिः कृतं यत् / स्त्रीरत्नमीदृग् भुवि भावि सम्यग् ज्ञात्वाऽपि तैमुक्तिरूपार्जिता यत् वेषं वयः परिजनं विभवं कुलं वा रूपं विलासमथवा किमु वर्णयामः / एकैकमप्यनुपमं मनसि स्मरन्तो भूमिभुजः प्रविविशुर्गहनं तदानीम् दूरे परे नृपतयः स तदाकुलोऽभूद् भैमी विलोक्य तु नलोऽपि हि धीरधुर्यः / यो वा समुत्तरति बाहुबलेन रेवां तस्यापि दुस्तरतरा जलदागमे सा किमपि रजनिवृत्तध्यानलजातिजिला पुनरभिलषितार्थप्राप्तये सावधाना / इयमभिनवरूपा काचिदन्या किमित्थं नलहृदि विदधे सा विस्मयं दृश्यमाना रात्री परार्थकृततादृशदत्यकृत्यः प्रातर्वरीतुमपि च स्वयमागतः सन् / आसन्नतद्वरणवाञ्छितसिद्धिमाप्य लज्जामुवाह मनसा निषधाधिराजः अन्ये नलं हृदि समीक्ष्य जहुस्तदाशां तादृक् चतुर्नलमयं तु नलोऽपि भेजे / प्राप्तुं नरेश्वरसुतां दृढनिश्चयस्तु कस्यापि न त्रिभुवनेऽपि तदा बभूव // 20 // II IIIIIII // 21 // // 22 // // 23 // BIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy