SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ sille तृतीय स्कन्धे सर्गः४ स्वयम्वरमण्डपे . आगता दमयन्ती // 59 // IGATHI AHINI सफेनमिव पुष्पौधैः सेन्द्रधन्वेव तोरणः। ससन्ध्याभ्रमिवोल्लोचैः सविद्यदिव केतुभिः // 4 // चतुरस्रं चतुरि चतुरैः शिल्पिभिः कृतम् / भेजे रत्नमयं यानं दमयन्ती सखीवृता // विशेषकम् // 5 // दमो दमनदान्तौ च राजपुत्रास्त्रयोऽपि ताम् / अन्वगच्छन् समं सैन्यैः सन्नद्धा रुद्धभूमयः // 6 // तैस्तैः कर्पूरभृङ्गारताम्बूलस्थगिकादिभिः / केकिकोकिलकीराद्यैस्तैस्तैः क्रीडनकैरपि // 7 // म्वैरं व्यग्रकराग्राणां राज्योपकरणैर्भृशम् / तस्या नासीरदासीनां वृन्दानि नृपवर्त्मनि // 8 // युग्मम् प्रत्यासनां परिज्ञाय भैमी शशिकलामिव / स त्रैलोक्यसभालोकः समग्रोऽपि हि चुक्षुमे // 9 // प्रविशन्ती सभामध्ये समुद्रोत्था सुधामिव / ततः पपुरपाङ्गैस्तां देवासुरनरोरगाः देवदत्यव्यलीकेन नलनिग्रहहेतवे / प्राप्तां पाशमिवादाय बन्धूककुसुमस्रजम् // 11 // विवृत्तवदनः कश्चित् कुर्वन् मित्रैः समं कथाः। ताम्बूलाय करं चक्रे स्थगिकाधरसंमुखम् // 12 // विघट्टयन समासक्तां तदीयदलसन्ततिम् / मन्दमुन्मीलयामास कश्चित् कमलकोरकम् // 13 // निवेश्य पीडयन् गाढं तर्जनीमध्यमान्तरे / ताम्बृलीदलसन्दर्भ कोऽपि त्वरितमच्छिदत // 14 // अन्यः सहचरैः क्रीडन् करद्वितयमध्यगान् / अक्षान् निर्वर्त्तयामास सारिदाय विचारयन् द्रुतमलभत रोम्णां हर्षमध्युष्ट कोटी रतिरसजलसेकैर्धातवः सप्त भिन्नाः। निरुपमदमयन्तीदर्शनादेव सद्यस्त्रिकरणमपि जज्ञे तन्मयं पार्थिवानाम् // 16 // काII-IIFISHIRUSHIIIIFIERI RISHI RISHI A 59 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy