SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ द्वितीय सर्वः१२ दमयन्त्याः | समीपे . देवदतेन न प्रकाशिता प लोकपाला नां भावाः।। // 45 // त्वं नः स्मरज्वलनजर्जरभूरुहाणां भीमोद्भवे ! भव नवामृतमेघवृष्टिः // 21 // तदिह सुरवरेषु त्वं विधाय प्रसादं कमलमुखि ! सुखेन स्वर्गमङ्गीकुरुष्व / वयमपि निवसामः क्ष्मातले तावकीने यदि तब सहवासप्रेम हातुं न शक्यम् // 22 // क इव स दिवसो नः कः क्षणः को मुहूर्त्तः किमिव तदथवा नः स्थानकं वा गृहं वा।। वयमिह चरितार्थाः सर्वसंसारसारं कमलमुखि ! मुखं ते यत्र दृष्ट्वा भवामः // 23 // इत्थं तेषां त्वयि निरुपमं प्रेम वैदर्भि ! तस्माद् एषां मध्यात कमपि रुचितं चेतसो लोकपालम् / देवेन्द्रं वा भुवनविदितं जीवितेशं यमं वा दीप्तं वाऽग्निं मरुतमभितः शीतलं वा घृणीष्व // 24 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे एकादशः सर्गः // 11 // IIIAHIMSHI AISHIजामाता आता माताजाबानाHISजाल द्वितीये दूत्यस्कन्धे द्वादशः सर्गः / विचित्रं वचनं श्रुत्वा देवदूतस्य तस्य तत् / दधार हृदये दीर्घ विस्मयं दमनस्वसा अहो ! तेषां क्षितिस्त्रीषु देवानां स्वर्वधूजुषाम् / शर्करासेविनां नित्यं रुचिर्मागधिकास्विव . // 2 // ज्ञानेनापि न जानन्ति किं वा ? ते मां परस्त्रियम् / सुस्थितां हृदये धृत्वा सङ्कल्पितपतिं नलम् // 3 // // 45 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy