SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अधिस्त्रि प्रहितं दतमिमं तेषां विमृश्य च / जाने बभूव देवानां मन्त्रणे मूषकोऽपि न // 4 // दूतोऽपि रूपवानेवमस्माकं किं पुनर्वयम् ? / इत्ययं प्रहितो देवैर्यद्वा सर्वाङ्गसुन्दरः अयं सौभाग्यपाथोधिः कश्चिद् दर्शनमात्रतः / अज्ञातनलनाम्नो हि कस्याः शीलं न लुम्पति ? // 6 // यथा हरति मे चित्तं तथाऽयं गूढचेष्टितः / स एवैष कथं देवः शत्रुः कालानलो नलः ? // 7 // तदस्य कस्यचिद् धातुद्रावटङ्कणरूपिणः / देशनामान्वयप्रश्ने मम कौतूहलं महत् // 8 // इत्यन्तश्चिन्तयन्ती सा देवसन्देशदुर्मनाः / उवाच वचनं भैमी तत्रैव बहुमानतः देवदूत ! निरातङ्कं वचनं जल्पतोऽपि ते / क्रमभङ्गं सरस्वत्याः कुर्वतः पातकं न किम् ? // 10 // मया नाम भवन्नाम पृच्छयमानस्य मानद ! / हस्तिस्नानमिवेदं ते स्वच्छन्दं वाग् विजृम्भिता // 11 // त्वन्नाम श्रोतुकामायाः किं श्रव्यैरपि मे परैः / नहि तोयार्थिनस्तृप्तिमधुभिर्म धुरैरपि // 12 // इति पर्यनुयुक्तः सन् भैम्ययुक्ताभिरुक्तिभिः / प्रत्यभाषत भूपालः पालयन्तुरीकृतम् अयि ! रम्भोरु ! कोऽयं ते सारम्भं निरवग्रहः ? / मम नामान्वयप्रश्नो नितान्तं निप्रयोजनः // 14 // विनिषिद्धं च साधूनां स्वनामग्रहणं स्वयम् / न शक्तस्तेन तद् वक्तुं व्यवस्थाभङ्गकातरः // 15 // पुनस्त्वदनुरोधेन जल्पिष्यामि किमप्यहम् / मुग्धे ! हिमांशुवंशस्य परमात्रमवेहि माम् इत्युक्ता चेतसा तस्मिन् न संपूर्णमनोरथा / उवाच सशिरःकंपमीपत्खिन्नेव भीमजा // 17 // III-IIIIIIII-IIO
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy