SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीये दूत्यस्कन्धे दशमः सर्गः / द्वितीयस्कन्धे सर्मः१० दमयन्त्या देवदूते विभ्रमः॥ 43 // IISSIAN II-IIIII-IIISHIE तमपश्यन् पुरः सौम्यं विस्मिताः स्मितलोचनम् / यथभ्रष्टभयत्रस्तमुग्धबालमृगीदृशः // 1 // न सेहिरे निजां तस्य दृष्टिं योजयितुं दृशा / ललजिरे तमालोक्य क्षमापालकुलकन्यकाः (युग्मम् ) // 2 // अन्यासां स्मरसङ्काशं पश्यन्तीनां तमग्रतः सन्तु पाऽऽदयो भावाः स्वात्माऽपि खलु विस्मृतः // 3 // स समग्रोऽपि नारीणां समूहो मोहनिर्भरः / नलेन व्याकुलीचक्रे रोमाञ्चवृतिवेष्टितः // 4 // विदग्धाः शान्तसद्भावमसामान्य विभाव्य तम् / न ताः कलकलं चक्रुर्यामिकागमशङ्कया क्रीडामृगमयूराद्याः सर्वे पिकशुकादयः / तद्दर्शनात् क्षणं तस्थुरालेख्यलिखिता इव निपेतुर्भीमनन्दिन्याश्चेतो भववशंवदाः / श्वेतकेतकपत्राणामुपहारोपमा दृशः // 7 // उभयोदृष्टिविक्षेपप्रेरिता इव तत् क्षणम् / ययुः प्रत्यङ्गमापुर्ख भित्त्वा मारस्य मार्गणाः // 8 // पूर्व नलधिया दृष्ट्वा सा पुनः प्राप संशयम् / सोऽपि तस्यां मनः कुर्वन् भूयो दूत्येन वारितः // 9 // परमब्रह्मलीनेव मग्नेवामृतवारिधौ / तन्मयत्वं प्रपन्नेव भैमी तद्दर्शनादभूत // 10 // कैश्चिद् नयनयोः पुण्यैः समानीताय गोचरम् / स्वागतं प्राणपूज्याय प्रथमावेशकाय ते . // 11 // अतिथे ! विश्वलोकस्य लोचनानां फलप्रद ! / कन्यकायाः फलार्थोऽयमाचार इति गृह्यताम् // 12 // ISHI AIIIIIIIIISITE // 43 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy