________________ ति || द्वितीयस्कन्धे सर्गः 9 नलस्य व्याकुलता // // 42 // // एतद् वाग्मनसाऽतिगं नु खलु भोः! किश्चिन्महद्भूतब वागीशोऽपि न वेत्ति रूपमथवा क्वान्यो जनः प्राकृतः॥२६॥ स्वामिन् ! शक्र ! कथं त्वयान गिरिवद् वज्रेण भिन्नोऽस्म्यहं दिक्पालाः! न कथं भवद्भिरथवा शापेन भस्मीकृतः। भैमीप्रेमपरंपरापरवशः प्रायः प्रहारं विना प्राणत्यागपरः कृतोऽहमधुना कि क्षात्रधर्मच्युतः ? // 27 // एतावदेव मम संप्रति हि प्रभूतं पश्यामि यत् क्षणमिमां सततं क्षितीशः। इत्यन्तहत्तरतरीत्कलिकाकुलः सन् भैमी ददर्श सुरसार्थकदर्थिताशः / // 28 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे अष्टमः सर्गः // 8 // ~ ideoद्वितीये दूत्यस्कन्धे नवमः सर्गः / HITYIIVISIFIIFIFIII MILARIAII ASSIFII IIIII प्रलम्बकुटिलस्निग्धनीलनीरन्ध्रकोमलः / केशपाशः कुरङ्गाक्ष्या व्याललीलां विगाहते अच्छचीनांशुकच्छन्नः केशान्तः कुसुमोत्करः / शरदभ्रान्तरग्रस्तो गहुणेव निशाकरः तदेतत् तिलकं भाले बालारुणसमप्रभम् विभावरीब विक्षिप्ता कबरी यस्य सन्निधौ वदनामृतकुण्डस्य रक्षा कर्तुमिवानिशम् / नागो नागोदरच्छया कण्ठपीठं निपेवते इत्यस्याः सकले गात्रे महान् दोषोऽयमेव हि / अपि वर्षशतैस्तृप्तिः पश्यतः कस्यचिद् नहि // 1 // // 2 // // 3 // // 5 // // 42 //