________________ FIISIlle II II छIII II ATFICATII-III NIFll CISFIle अथ गन्धर्वकन्यानां गीतैस्तन्नामभूषणैः / दुरात् पिशुनितं सम्यक् स भैमीभुवनं ययौ // 17 // कस्यैते चरणन्यासाश्चक्रचापाजचिह्निताः? / कस्येयं दृश्यते च्छाया प्रतिमेव मनोभुवः ? - // 18 // कस्याभूत पुरुषस्येव स्पर्शो मे पुलकप्रदः / अन्तर्धानं दृशोर्जातं मम किं चित्रदर्शने ? // 19 // इत्थं बभ्राम रामाभ्यः स रक्षश्चित्तमात्मनः / सतां हि स्वप्रतिष्ठैव प्रायशः प्रथमाऽर्गला // 20 // विश्वविश्वम्भरासारसर्वस्वैरेव निर्मिताम् / सौधशैलशिरःसीम्नि प्राप भैमीसभा नल: // 21 // दिष्ट्या गताऽद्य सकला दमयन्ति ! चिन्ता दूरीबभूव विरहज्वरयातना ते / अभ्यागतः स दयितस्तव सार्वभौमः प्रातश्चकोरि! तव तन्मुखचन्द्रपानम् // 22 // विश्वम्भरा बलभरेण दिशो यशोभिर्दानेन मार्गणगणाः प्रमदेन लोकः / रूपामृतेन नयनानि तदेतदित्थं पूर्ण नलेन वसतीव जगत् समग्रम् // 23 // अधाशिपो गुरुजनख जयन्त्यमोपा आचार्चनं च सफलं कुलदेवतानाम् / अस्माकमद्य सफलानि मनीषितानि प्राणप्रियस्तव यदद्य सखि! प्रपन्न: // 24 // इत्थं पुरः प्रियसखीवचनानि पृच्छन् पश्यन् महीपतिसुतामहिमाद्भुतं तत् / आत्मानमिन्द्रहतहर्षभरं स निन्दन इत्थं स्वचेतसि भृशं विललाप भूपः // 25 // यत् पान्थैः शतशः पुरा निगदितं हंसेन यद् भाषितं लक्षांशेऽपि न तत् प्रयांति घटनां दृष्ट्वा मृगाक्षीमिमाम्। . II II DIFI A