________________ ॐAA% // 3 // सुभद्रा देवपूजां करोति, ततो धर्मशालायां गत्वा जैनमनिपावे धर्मशास्त्रश्रवणं करोति. एवं नित्यं धर्मक्रियां कुर्वतं तं तादृशं सुश्रावकं विलोक्य स जिनमतिः श्रेष्ठी निजगृहे देवपूजाद्यर्थमाकारयामास. एवं श्रेष्ठिसमाहृतः स बुद्धदासस्तत्र श्रेष्टिगृहेऽभ्येत्य यतनापूर्वकं निजशरीरं प्रक्षाल्य चंदनशनपत्रादिभिर्जिनबिंबानि पूजयामास, ततो मधुरस्वरौनिजहृदयात् कृत्रिमं शुद्धभावं दर्शयन् स जिने शानां स्तवनं चकार. ततश्चात्याग्रहपूर्वकं श्रेष्ठिना भोजनाय निवेशितः स बुद्धदासः भोजनं परिल वेषयतः श्रेष्ठिनो जगो, भो श्रेष्ठिन् ! अद्य मम विकृतियुतं भोजनं न कल्पते, मयाद्याचाम्लमेव कर्तव्य मस्ति, इति श्रुत्वा श्रेष्ठिना निर्विकृतिक रुक्षान्नं तस्मै परिवेषितं. तन्मिताहारं विधाय प्रासुकं जलं च पीत्वा तेन तत्रैव स्थितेन चतुर्विधाहारप्रत्याख्यानं पुनः सूर्योदयावधि विहितं. एवं तं जैनधर्मकुशलं, क्रियापात्रं, पदे पदे च जोवयतनापरं विलोक्य तस्य तया मायया वंचितः श्रेष्ठी चिंतयामास, अहो ! अयं धर्मात्मा युवा पुरुषो मम पुत्र्याः सुभद्रायाः परिणयनार्थ सर्वथा योग्योऽस्ति. यतः-जिनेंद्रधर्मवेत्तारं / दातारं विनयान्वितं // कर्तारं यतनां सर्व-जीवेषु करुणान्वितं // 1 // सरलं स्ववपूरूप-लक्ष्मीनिर्जित -14