SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ +% सुभद्रा चरित्रं // 2 // // 2 // E-LOGr%A र्यदक्षा बभूव. अथ स जिनमतिः श्रेष्टी तां निजसुतां सुभद्रा केनचिजैनधर्मविदा पुरुषेण सह परिणामयितुं समीहते. अथास्यदा चंपापुरवास्तव्यो बौधधर्मवासितांतःकरणो बुद्धदासाख्यो युवा व्यापारी व्यापारार्थ तत्र वसंतपुरनगरे समाययो. तत्र स विविधक्रयाणकव्यापारं कुर्वन् भूरिधनं समर्जयतिस्म. अथै| कदा स बुद्धदासो मागें व्रजन्ती, सखीसमूहोपेतां, रूपनिर्जितसुरांगनां च तां सुभद्रां विलोक्य मदनातुरः | कंचिन्नरं पप्रच्छ, भो पुरुषोत्तम ! कस्येयं पुत्री! च सा विवाहितास्ति ? वा कुमारिकास्ति ? तेनोक्तं भो बुद्ध- | दास! इयं जिनमत्यभिधस्य श्रेष्ठिनः सुभद्राख्या तनया वर्तते, किंच साद्यापि कुमारिकैवास्ति. तस्य जनकश्च तां जैनधर्मविदा शुद्धश्रावकेण सहैव परिणाययितुं समीहते, नान्यस्य परधर्मिणः कस्यापि पुरुषस्य स निजपुत्रीं दास्यति. तत् श्रुत्वा स बुद्धदासो दध्यो, अथाहं कथंचिदपि जैनोभूयैतां परिणया मि, यतो मे मानसं तस्यामेव विलग्नमस्ति. जनीभूतं च मां विलोक्य स जिनमतिश्रेष्ट्यपि सुखेनेमां निजपुत्री सुभद्रां दास्यति, इति विचित्य स बुद्धदासो जिनधर्मसम्बन्धिशास्त्राणि पठित्वा सामायिकप्र. तिक्रमणादिजैनधर्मप्रियासु कुशलो बभूव. एवं शुद्धां श्राद्धसामाचारी शिक्षयित्वा सुश्राधीभूय स जिन M -G
SR No.600418
Book TitleSubhadra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1935
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy