________________ सुभद्रा चरित्रं // 1 // // 1 // // श्रीजिनाय नमः॥ // अथ श्रीसुभद्राचरित्रं प्रारभ्यते॥ (कर्ता-श्रीशुभशीलगणि) छपावी प्रसिद्ध करनार-पण्डित श्रावक हीरालाल हंसराज (जामनगरवाला) शीलं पालयतां पुंसां / शुद्धभावेन संततं // वशीभवंति गीर्वाणाः / सुभद्राया इवाचिरात // 1 // वसन्तपुराख्ये नगरे जितज्ञत्रुनामा राजा राज्यं करोतिस्म, तस्य नृपस्य जैनधर्मपालको जिनमतिना-2 दमा श्रेष्ठी मंत्रिप्रवरो विद्यते, तस्प च परमाहती श्राविका तत्वमालिनीनाम्नी प्रियास्ति. ततो शुभस्वप्न सुचिता सुभद्राख्या पुत्री बभूव. क्रमेण संप्राप्तयौवना सा देवांगनेवातिमनोहररूपलावण्यधारिणी यूनांम| नांसि व्याकुलयामास.सर्वकलाकलितोऽसो जैधनमैकलीनमनसा सर्वदा देवपूजा गुरुभक्ति प्रतिक्रमणादिका.