SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ * * सत्यभामा / इतो रुक्मिण्याः पितृस्वसा तत्कृष्णयाचनस्वरूपं विज्ञाय तं वृत्तांतं रुक्मिण्य कथयामास, यथा तव / चरित्रं भ्राता विष्णुना याचितामपि त्वां तस्मै दातुं न समीहते, तेन त्वां निश्चयेन शिशुपालाय दास्यति. तत् / श्रुत्वा रुक्मिणी जगा, मया तु मनसा विष्णुरेव पतित्वेनांगीकृतोस्ति, अतोऽहं तं विनान्यस्य कस्यापि 5 पाणीग्रहणं न करिष्ये. एवं तां रुक्मिणी विष्णावेवासक्तां विज्ञाय सा तत्पितृस्वसा द्रुतं तं वृत्तांतं कृ. गंप्रति ज्ञापयामास. यथा रुक्मिणी त्वय्येव सानुरागा वर्तते, कथमपि शिशुपालं परिणेतुं नैव वांछति,81 तेन गुप्तवृत्त्या त्वयात्र नगरोद्याने समागंतव्यं मागाष्टमीदिने च नागपूजामहोत्सवमिषेणाहं रुक्मिणीमु-18 याने चानयिष्यामि, पूर्वतश्चागतेन त्वया सा तत्रांगीकर्तव्या. इतश्च विहितवैशहिकमहोत्सवः शिशुपालोऽपि रुक्मिण्याः पाणिग्रहणोत्सुकश्चपलं तत्र परिवारयुतः कुंडिनपुरनगरे समायातः. अथ कलिप्रियनारदर्मुखात्तत्र शिशुपालागमनं विज्ञाय बलदेववासुदेवावपि निजनिजरथारूढो द्रुतं तत्र कुंडिनपुरोद्याने समागतो. तदा सा पितृस्वसा तां रुक्मिणी प्राह, भो भद्रे ! तवेप्सितो भर्ता श्रीकृष्ण उद्याने समाया-|| तोऽस्ति, अतः सांप्रतं त्वं विलंब मा कुरु ? तूर्ण रथमारुह्यावां नागजामिषेणोद्यानं गच्छावः. तत् श्रुत्वा | * * * *
SR No.600417
Book TitleSatyabhama Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy