SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ नंदिषेण चरित्रं // 7 // // 7 // मुत्सुको मा भव ? एवं प्रभुणा स्वयं निवार्यमाणोऽपि स नंदिषेणो यावद्दीक्षाग्रहणायात्यंतमुत्सुको बभूव, ताबदाकाशेऽपीति दीव्या वाण्यभवत्, भो नंदिषेण ! अधुना त्वं दीक्षाग्रहणं मा कुरु ? अयापि तब भोगफलं भूरि वर्तते, एवं शासनदेव्यापि निषिद्धःस नंदिषेण उत्सुकीभृय निजवीर्यबलेन दीक्षां जमाह. अथैवं गृहीतदीक्षः स मंदिषेणो महमुनिः षष्ठाष्ट्रमादितीव्रतपःपरोऽविश्रमं विजहार. सूत्रार्थवाचनापरो गीतार्थीभूय द्वादशभावना भावयन्, द्वाविशतिपरीषहांश्च सहमानो निजकर्माण्युन्मूलयितुमुद्यमं करोतिस्म. भोगकमोदयादुद्भवंतों तीवभोगेच्छां रोधुं स नंदिषेणो मुनिरातापनां कुर्वन्नानाविधोमतपांसि करोतिस्म. यतः-आयावयंति गिम्हेसु। हेमंतेसु उवाउडा // वासासु पडिसंलीणा / संजया सुसमाहिया // 1 // चारित्रनिवारिणी सा शासनदेवता तु नित्यं तं महामुनि संसारिकभोगांभोधौ पातयितुं समीहते. एवं देवीकृतानुकूलौपसगोंऽपि स मुनिर्निजचरणरक्षार्थमेकदा पर्वतं समारुह्य ततो झंपां दातुमुद्यतोऽभूत्. एवं स मुनिर्यावद्गिरेरग्रभागादधोझपां करोति, तावत्तं करे धृत्वा सा शासनदेवी चान्यत्र मुक्त्वोवाच, भो मुने! सांप्रतं वं मुधा मर्तु कथं यतसे ? भोग
SR No.600414
Book TitleNandishenmuni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages20
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy