________________ USA द दुबुद्धी खप्परं दुमओ // 1 // ततः प्राप्तसंयमः स गजसुकुमालमुनि-दशांगपारीणः क्रमेण बहुश्रुतो जातः. चरित्रम सु० नित्यं षष्ठाष्टमदशमादि तीव्र तपः कुर्वाणोऽसौ मुनिनगराइहिः कायोत्सर्गस्थितो ध्यानपरः परमात्मलीनो , // 7 // भवति. ततोऽन्येयुः स गजसुकुमालो मुनिः प्रभुमापृच्छय सायं श्मशाने गत्वा शुभध्यानं ध्यायन् कायो- // 7 // त्सर्गेण तस्थौ. इतस्तत्राकस्मादागतेन दुष्टेन तस्य श्वशुरेण सोमशर्मद्विजेन तं कायोत्सर्गस्थं निजजामातरं गजसुकुमालमुनिं दृष्ट्वा क्रोधाभिमृतेनेति ध्यातं, अरे ! अयं पापी गजसुकुमालो मदीयां पुत्री परिणीय तत्कोलमेव तां परित्यज्य दीक्षां गृहीत्वा मुधैव विडंबयामास. इति चिंतयन् क्रोधोद्धतः स द्विजाधमस्तत्र कायोत्सर्गस्थितस्य तस्य गजसुकुमालमनेर्मस्तकोपरि शकटयाकारमेकं घटीकंठं मुमोच. ततस्तत्र ज्वलंत्याश्चिताया ज्वलदंगारकानानीय स तैस्तं घटोकंठं बिभरांमास. ततो द्रतमेव ततः पलाय्य स निजगृहे समायातः. इतः कायोत्सर्गध्यानस्थितस्य तस्य गजसुकुमालमुनेस्तैज्वलदंगारैः सर्वाणि कमेंधनानि तथा दग्धानि, यथा क्षणमात्रादेव स केवलज्ञानमासाद्य मुक्तिधामनि ययो. अथ प्रभाते देवक्यादिपरिवारयुतः कृष्णः प्रभुं नंतुं समाययो, परं तत्र तं गजसुकुमालमुनिमनीक्ष्योत्सुकीभूतः स प्रभुं पप्रच्छ, हे