SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ गजसु० // 6 // 64 तातोऽन्यदा मातापितृभ्यां, कृष्णेन भ्रात्रा चाऽनिच्छन्नपि स गजसुकुमालो महताग्रहेण तया सोमाभिधया द्विजकन्ययासह परिणायितः. अथ दैवयोगेन तस्मिन्नेव दिने तस्या द्वारिकाया नगर्या बहिरु 15 चरित्रम याने श्रीनेमिनाथो भगवान् समवासार्षित, देवश्च मिलित्वा तत्र समवसरणं विहितं. सर्वे नागरिकाश्च प्र- // 6 // भोवंदनार्थ हर्षोत्फुल्लनयनास्तत्र समवसरणे समायाताः. वसुदेवसमुद्रविजयकृष्णादियादवा अपि सपरिवारा धर्मोपदेशमाकर्णयितुं श्रीनेमिप्रभोः पार्श्वे तत्र समवसरणे समाययुः. भगवानपि तत्र भव्यानां संसारसागरतरणनौनिभां धर्मदेशनामदात्, तद्यथा-निर्दतः करटी हयो गतजवश्चंद्रं विना शर्वरी निर्गधं कुसुमं सरो गतजलं छायाविहीनस्तरुः // रूपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं भुवनं न राजति तथा धर्म विना पौरुषं // 1 // त्रिवर्गसंसाधनमंतरेण / पशोरिवायुर्विफलं नरस्य // तत्रापि धर्म प्रवरं वदति / न तं विना यद्भवतोऽर्थकामो // 2 // एवंविधां जिनेश्वरमुखादाविर्भूतां धर्मदेशनां श्रुत्वा वैराग्यवासितहृदयो गजसुकुमालो निजपितरावापृच्छय महताडंबरेण कृष्णकृतनिःक्रमणमहोत्सवः प्रभुः पाश्वे प्रव्रज्यां जग्राह. यतः-जह चयइ चकवट्टी। नियरजं पवित्थ मुहुत्तेण // न चयइ तहा अहन्नो। SEX.
SR No.600410
Book TitleGajsukumal Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy