SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दासत्तं पेसत्तं, विकलत्त दोहगत्तमंधत्तं / देहकुलजुंगियत्तं, न होइ एयस्स करणेणं // 223 // नारीणवि दोहग्गं, विसकन्नत्तं कुरंडरंडतं / वंझत्तं मयवच्छ-त्तणं च न हवेइ कइयावि // 224 // किं बहुणा जीवाणं, एयस्स पसायओ सयाकालं / मणवंछियत्थसिद्धी, हवेइ नत्थित्य संदेहो // 22 // कर्मकरत्वं न भवति, एवं विकलत्वं कलाहीनत्वं दुर्भगत्वं लोकेऽनिष्टत्वम् , अन्धत्वं-गताक्षत्वं, देहर्जु गित्वंशरीरक्षितत्वं कुलजुङ्गितत्व-कुलदुषितत्वम् एतानि न भवन्ति // 223 // स्त्रीणामपि एते दोषाः कदापि न भवन्ति, के एते-इत्याह-दौर्भाग्य-माद्यनिष्टत्वं तथा विषकन्यात्वं एवं कुरण्डात्वं-कुलक्षणनारीत्वं रण्डात्वं विहीनत्वं वन्ध्यात्वं-निरपत्यत्वं मृतवत्सात्वं च एतानि (न) भवन्ति // 224 // किंबहुनोक्तेन, जीवानामेतस्य प्रसादतः सदाकालं-सर्वस्मिन्नपि काले मनोवाञ्छितार्थस्य सिद्धिर्भवति नास्त्यत्र सन्देहः-संशयः / / 225 // २२३-अत्रानेकस्य 'तं' शब्दस्य समावेशात् असकृदावृत्त्या च वृत्त्यनुप्रासः / २२४-अत्र दौर्भाग्य-विषकन्यात्व-कुलक्षितत्व बन्ध्यात्व मृतवत्सात्व दोषनिवृस्यर्थ स्त्रीभिरपि नवP पदाराधनमवश्यं कार्यमिति व्रतस्य सर्वजनाराधनीयत्वम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy