SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि CIRC वालकदा % एवं तेसिं सिरिसिद्ध-चकमाहप्पमुत्तमं कहिउं / सावयसमुदायस्सवि, गुरुणो एवं उवइसंति // 226 // एएहिं उत्तमेहि, लक्विज्जइ लक्खणेहिं एस नरो। जिणसासणस्त लूगं, अचिरेण पभावगो होही // 227 // तम्हा तुम्हं जुज्जइ, एसिं साहम्मिआग वच्छल्लं / काउं जेण जिणिंदेहि, वन्निअं उत्तमं एयं // 228 // एवममुना प्रकारेण तयोः श्रीपालमदनसुन्दोरणे उत्तम-प्रधान श्रीसिद्धचक्रस्य माहात्म्यं कथयित्वा श्रावकसमुदायस्य-श्रद्धालुसंघस्यापि गुरवः एवं-वक्ष्यमाणप्रकारेण उपदिशन्ति // 226 // एतैः उत्तमैलक्षणैः चिह्न आयते, एष नरो नूनं-निश्चितं अचिरेण- स्वल्पकालेन जिनशासनस्य प्रभावक उद्दीपनकृत् भविष्यतीति // 227 // तस्मायुष्माकमेषां साधर्मिकाणामनयोः साधर्मिकयोर्वात्सल्यं कर्तुं युज्यते, येन कारणेन जिनेन्द्रः एतत्साधर्मिक २२६-अत्र “आम्राश्च सिक्ताः पितरश्च प्रोणिता एका किया द्वयर्थकरी प्रसिद्धा" इतिनोतिमनुसृत्य श्रीपालमदनसुन्दरी दुःखनिवृत्त्यर्थमाचरितस्योपदेशस्य श्रावकसमुदायोपकारकत्वं विद्धतो मुनेर्मुनिचन्द्रस्य परमकाणिकत्वं जैनमुनिसुलभं व्यज्यते / २२७-लक्षण विप्रभावकत्वस्य प्रकाशनात् मुनेर्लक्षणशास्त्रज्ञत्वं भविष्यदर्थानुसन्धातृत्वं च व्यज्यते / 228 -अत्र "तम्हा तुम्हो" इत्यत्रच्छेकानुप्रासः / ENERS ह // 45 // .
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy