________________ तो तुटेहिं तेहिं, सुसावएहिं वरंमि ठाणंमि। . ते ठाविऊण दिन्नं, धणकणवत्थाइयं सव्वं // 229 // न य करेइ माया, नेव पिया नेव बंधुवग्गो अ / जं वच्छल्लं साहम्मिआण सुस्सावओ कुगइ // 230 // तत्थ ठिओ सो कुमरो, मयणावयणेण गुरूवएसेणं / सिक्खेड सिद्धचक्कप्पसिद्धपूआविहिं सम्मं // 231 // वात्सल्यम् उत्तम प्रधानं वर्णितमस्ति // 228 // ततस्तुष्टैः तैः सुश्रावकैः ते श्रीपालमदनसुन्दरों वरे--प्रधाने | स्थाने गृहाद्याश्रये स्थापयित्वा धनधान्यवस्त्रादिकं सर्ववस्तुजातं दत्तं // 2.9 // न च तद्वात्सल्यं माता करीति, नैव पिता--जनकः, नैव बन्धुवर्गश्च-भ्रातृसमुदायः करोति, यत्साधर्मिकाणां वात्सल्यं सुश्रावकः करोति // 230 // तत्र-तस्मिन् स्थाने स्थितः स कुमारो मदनसुन्दर्या वचनेन २२९-अत्र पूर्वाद्धे “हिं शब्दस्यासकदावृत्त्या द्वितीयाद्ध णकारम्यासकृदावृत्त्या च वृत्त्यनुप्रासोऽलङ्कारः। २३०-अत्र यादृशं वात्सल्यं मातरि पितरि बन्घुवर्गऽपि नोत्पत्तुमर्हति नादृशं साधर्मिक वात्सल्यं सुथावकाः कुर्वन्तीति मातुः पितु बन्धुवर्गाच्चोपमानात् सुधावके वात्सम्याधिकसूचनाद व्यतिरेकालकारो व्यज्यते / २३१-अत्र गुणोत्कृष्टेन गुरूपदेशेन समं मदनसुन्दरीवचनस्योपादानात् सिद्धवपरपर्याया तुल्ययोगिताऽलङ्कारः "गुणोत्कृष्टेः समांकृत्य ववोऽन्या तुल्ययोगिता / लोकपालो यमः पाशो श्रीदः शक्रो भवानपि" इतिचन्मालोकः /