________________ वालकहा सिरिसिरि // 46 // अह अन्नदिणे आसोअ-सेअअट्ठमितिहीइ सुमुहुत्ते / मयणासहिओ कुमरो, आरंभइ सिट वक्तवं // 232 // / पढमं तणुमणसुद्धिं, काऊण जिणालए जिणच्चं च। सिरिसिद्धिचक्कपूर्य, अट्टपयारं कुणइ विहिणा // 233 // . एवं कयविहिपूओ, पञ्चक्खाणं करेइ आयामं / आणंदपुलइअंगो, जाओ सो पढमदिवसे वि // 234 // .. तथा गुरूपदेशेन श्रीसिद्धचक्रस्य प्रसिद्ध पूजाविधि सम्यक् शिक्षति-अभ्यस्यति // 231 // अथानन्तरम्-अन्यस्मिन् दिने आश्विनश्वेताष्टमी तिथौ-आश्विनसुद्यष्टमीतिथौ शोभने मुहूर्त मदनसुन्दरीसहितः श्रीपालकुमारः सिद्धचक्रतप आरभते-तत्प्रारम्भं करोतीत्यर्थः // 232 // प्रथमं तनोः-शरीरस्य मनसश्चान्तःकरणस्य शुद्धिनिर्मलतां कृत्वा च पुनः जिनालये-जिनगृहे जिनार्चा-जिनप्रतिमापूजां कृत्वाऽष्टप्रकारी श्रीसिद्धचक्रस्य पूजां विधिना करोति // 233 // एवमुक्तप्रकारेण कृता विधिना पूजा येन स एवंविधः श्रीपाल आचामाम्लं प्रत्या २३१-२३३-साष्टे द्रष्टव्ये / २३४-अत्र प्रथमदिन पूजनप्रत्याख्यानाचामाम्लमात्रस्य तादृशानन्द दायकत्वसम्बन्धाभावेऽपि तदीयसम्बन्धवर्णनादसम्बन्धे सम्बन्धातिशयोक्तिरलङ्कारः "सम्बन्धातिशयोक्तिः स्यादयोगे योग कल्पनम् / सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्" इति चन्द्रालोकेतल्लक्षणोदाहरण दर्शनात् /