________________ बीअदिणे सविसेसं. संजाओ तस्स रोगउवसामो। एवं दिवसे दिवसे, रोगखए वड्ढए भावो // 235 // अह नवमे दिवसंमी, पूझं काऊग वित्थरविहीए / पंचामएण ण्हवणं, करेइ सिरिसिद्धचक्कस्त // 236 // ण्हवणसवंमि विहिए, तेणं संतीजलेण सव्वंगं / संसित्तः सो कुमरो, जाओ सहसत्ति दिव्वतणू // 237 // ख्यानं करोति, स श्रीपालकुमारः प्रथमदिवसेऽपि आनन्देन पुलकितरोमोद्गमयुतं अङ्गं यस्य स एवंविधो जातः // 234 // द्वितीयदिने तस्य-श्रीपालकुमारस्य सह विशेषेणेति सविशेष रोगस्योपशमः सञ्जातः, एवममुना | प्रकारेण दिवसे दिवसे दिने दिने रोगस्य क्षये सति भावो बर्द्धते, शुभपरिणामो वृद्धिं यातीत्यर्थः॥ 235 // अथ नवमे दिवसे विस्तरविधिना श्रीजिनपूजां कृत्वा पचामृतेन-प्रागुक्तस्वरूपेण श्रीसिद्धचक्रस्य-यन्त्रराजस्य स्नपनं करोति // 236 // श्रीसिद्धचक्रस्य स्नपनोत्सवे-स्नात्रमहोत्सवे विहिते-कृते सति तेन शान्तिजलेन सर्वस्मिन् अङ्गे संसिक्तः स कुमारः सहसा-इत्यकस्मादेव दिव्या-अद्भुता-मनोज्ञा तनु:-कायो यस्य स दिव्यतनुर्जात इतिनिपातोऽवधारणे // 237 // २३५-२३६-शष्टे / २३७-अत्र कुमारस्य दिव्यतनुत्वे शान्तिजलकरणकदेहसेकस्य हेतुत्वात् कान्यलिङ्गम् / भय नवमे दिवसे विस्तरविधिना रागस्य क्षये सति भायो बडी सविशेष रोगस्योपशमः स