________________ वालकहा सिरिसिरि // 44 // एयंमि कीरमाणे, नवपयझाणं मणमि कायव्वं / पुन्ने य तवोकम्मे, उज्जमणंपि विहेयब्वं // 220 // एअं च तवोकम्म, संमं जो कुणइ सुद्धभावेणं / सयलसुरासुरनरवर-रिद्धीउ न दुल्लहा तस्स // 221 // एयंमि कए न हु दुट्ठकुट्ठखयजरभगंदराईआ। पहवंति महारोगा, पुव्वुप्पन्नावि नासंति // 222 // कर्मणि पूर्ण सति उद्यापनमपि विधातव्यं कर्त्तव्यं हु इति निश्चयेन // 220 // यः प्राणी एतच्च सम्यक-समी चीनं तपःकर्म तपोऽनुष्ठानं शुद्धभावेन करोति तस्य-प्राणिनः सकलसुरासुरनरवराणाम् ऋद्वयः-सम्पदो न दुर्लभाः है सुलभा एवेत्यर्थः // 221 // एतस्मिन् तपःकर्मणि कृते सति दुष्टकुष्ठ 1 क्षय 2 ज्वर 3 भगन्दराया 4 महारोगा नैव प्रभवन्ति-वोत्पद्यन्ते पूर्वोत्पन्ना रोगा अपि नश्यन्ति // 222 // एतस्य तपसः करणेन कर्तुर्दासत्वं न भवति, तथा प्रेष्यत्वं, २२०-अत्र "माणे मणं" इत्यत्रच्छेकानुप्रासः, मकारस्थासदावृत्त्या वृत्त्यनुगसः। २२१-रेफानुप्रासः / २२२-अत्र एतस्मिन् तपःकर्मणि क्रियमाणे दुष्टकुष्ठक्षयज्वरादयो महारोगा न प्रभवन्ति, पूर्वोत्पन्ना अपि ते नश्यन्तीत्युक्त्या नवपदाराधनस्य महाप्रभावकत्वं सूच्यते, दुट्ठकुठेत्यंशेच्छेकानुपासोऽलकारो द्रष्टव्यः / // 44 //