________________ नवमंमि दिण पंचा-मएण ण्हवणं इमस्स काऊणं / पूयं च वित्थरणं, आयंबिलमेव कायव्वं // 218 // एवं चित्तेवि तहा, पुणो पुणोऽवाहियाण नवगेणं / एगासीए आयं-बिलाण एवं हवइ पुन्नं // 219 // तपांसि यूयं कुरुत, यद्यपि मूलविधिनाऽष्टमीदिनादारभ्यैतत्तपः प्रोक्तमस्ति, परं साम्प्रतं तु पूर्वाचार्याचरणातः सप्तमीदिनात् क्रियमाणमस्तीति ज्ञेयम् // 217 // नवमे दिनेऽस्य श्रीसिद्धचक्रस्य पञ्चामृतेन-दधिदुग्धघृतजलशर्करास्वरूपेण स्नपनं कृत्वा च-पुनः विस्तः | रेण पूजां कृत्वा आचामाम्लमेव कर्तव्यम् // 218 // एवं चत्रेऽपि कर्तव्यं तथा-तेन प्रकारेण पुनः पुनरष्टाह्विकानां नक्केन आचामाम्लानामेकाशीत्याचामाम्लेरित्यर्थः, एतत्तपःकर्म पूर्ण भवति // 219 // एतस्मिन्तपसि क्रियमाणे मनसि नवपदध्यानं कर्त्तव्यं, नवपदानां जापश्चात्र जघन्यतस्त्रयोदशसहस्राणीति वृद्धाः, च पुनस्तपः 218- अत्र "पंचामयेण" इत्यत्र पंचामृत शब्दे "ऋतोऽत्" 13126 // इत्यनेन ऋकारस्य अदादेशे "कगचजतदपयवां प्रायो लुक्” 117 // इत्यनेनतकारलोपे "अवर्णों य श्रुतिः" 1 / 18 / / इत्यनेन तकारलोपावशिष्टस्यावर्णस्य य श्रुतौ पंचामय शब्दात्तृतीयकवचने हाप्रत्यये “हामोर्णः" ३क्षा इत्यनेन होणादेशे “हाणशस्येत्" 314 // इत्यनेनैत्वे रूपसिद्धिरवसेया / २१९-पूर्वाणकारस्यानुप्रासः /