SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि कालकहा जो पुण एयस्सारा-हगस्स उवरिंमि सुद्धचित्तस्स / चिंतइ किंपि विरूवं, तं नूणं होइ तस्सेव // 215 // एएण कारणेणं, पसन्नचित्तेण सुद्धसीलेण / आराहणिजमेअं, सम्म तवकम्मविहिपुत्वं // 216 // आसोअसेअअहमि-दिणाओ आरंभिऊणमेयस्स / अट्ठविहपूयपुव्वं, आयामे कुणह अट्ट दिणे // 217 // न सिद्धथति, किन्तु नूनं-निश्चितम् अपायं कष्टं करोति / / 214 / / शुद्धं चित्तं यस्य स शुद्धचित्तस्तस्य एतस्याराधकस्य पुंस उपरि कोऽपि दुष्टः किमपि विरूपमशुभं चिन्तयति, तद्विरूपं नून-निश्चितं तस्यैव विरूपचिन्तकस्यैव भवति // 215 // एतेन कारणेन प्रसन्नं निर्मलं चित्तं यस्य स तेन तथा शुद्धं शीलं यस्य स तेन पुरुषेण एतत् सिद्धचक्रं सम्यक् तपःकर्मविधिपूर्वमाराधनीयम् , तपःकर्म-आचामाम्लरूपं विधिः-पूजनध्यानादिसम्बन्धी. तत्पूर्वकमित्यर्थः॥ 216 // आश्विनश्वेताष्टमीदिनात्-आश्विनसुद्यष्टमीदिवसात् आरभ्य एतस्यश्रीसिद्धचक्रस्य अष्टविधपूजापूर्व-अष्टप्रकारां पूजां विधायेत्यर्थः, अष्ट दिनानि यावदहो भव्या आचामाम्लानि २१५-पतदाराधकोपरि विरूपचिन्तने तच्चिन्तकस्यैव विपरीतं फलं भवतीति विचित्रालङ्कारः, विषमालङ्कारो वा “विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया" इतिचन्द्रालोके तल्लक्षणात् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy