SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 42 // वालकदा अक्षयसुक्खो मुक्खो, जस्स पसाएण लब्भए तस्स / झाणेणं अन्नाओ, सिद्धीओ हंति किं चुजं? // 20 // एयं च परमतत्तं, परमरहस्सं च परममंतं च।। परमत्थं परमपयं, पन्नत्तं परमपुरिसेहिं // 21 // तत्तो तिजयपसिद्धं, अट्ठमहासिद्धिदायगं सुद्धं / सिरिसिद्धचक्कमेअं, आराहह परमभत्तीए // 211 // विपुलां-विस्तीर्णी निर्जरां प्राप्नोति, बहुकर्मक्षयं करोतीत्यर्थः, कीदृशः सः ? तपःसंयमाभ्यां युक्तः // 208 // अक्षयं सुखं यस्मिन् स ईदृशो मोक्षो यस्य श्रीसिद्धचक्रस्य प्रसादेन प्राणिभिलभ्यते तस्य ध्यानेन अन्याः सिद्धयो भवन्ति, तत्र किञ्चोयं--किमाश्चर्यमित्यर्थः / / 209 // एतच्च परमतत्वम्-उत्कृष्टं तवं च पुनः परमं रहस्यंगोप्यं च-पुनः परमो मन्त्रः पुनः परमार्थः पुनः परमपदं परमपुरुषैर्भगवद्भिः प्रज्ञप्त-प्ररूपितम् // 21 // ततस्तस्मात्कारणात् भो भो भव्याः! त्रिजगति-लोकत्रये प्रसिद्धम् , अणिमाद्यष्टमहासिद्धिदायकं शुद्धं निर्मलमेतत् श्रीसिद्धचक्र परमभक्त्या यूयम् आराधयत-सेवध्वम् / / 211 / / २९०-अत्रकस्यैव नवपदध्यानस्य परमतत्वत्वेन परमरहस्यत्वेन परममन्त्रत्वेन परमार्थत्वेनोल्लेखा दुल्लेखालङ्कारः / २११-श्रीसिद्धचक्रस्य भक्तिभरेण समाराधने तस्य त्रिजगत्प्रसिद्धत्वम्, अष्टमहासिद्धि दायकत्वञ्च हेतुतया समनुपन्यस्तमिति काव्यलिङ्गमवसेयम् / // 42 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy