SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अरिहं सिद्धगणीणं, गुरुपरमादिट्ठणंतसुगुरूणं / दुरणंताण गुरूण य, सपणवबीयाओ ताओ य // 202 // रेहादुगकयकलसा-गारामिअमडलव तं सरह / चउदिसि विदिसि कमेणं, जयाइजंभाइकयसेवं // 203 // सिरिविमलसामिपमुहाहिट्ठायगसयलदेवदेवीणं / सुहगुरुमुहाओ जाणिअ, ताण पयाणं कुणह झाणं // 204 // | पाठकानां 4 परमगुरूणां 5 अदृष्टगुरूणां 6 अनन्तगुरूणां 7 दुरणंतागंति-अनन्तानन्तगुरूणां च 8 इत्येवमष्टा नामपि ताः-पादुकाः सप्रणवबीजाः-प्रवणबीजाभ्यां सहिताः ॐ ह्रीयुता इत्यर्थः, ॐ ही अत्पादुकाभ्यो नमः | इत्थं सर्वा अपि लिखेत् // 202 // रेखाद्विकेन यन्त्रोधभागाद्वामदक्षिणनिर्गतान्योऽन्यप्रशितान्तरेखाद्विकेन 3 कृतं यत् कलशाकारं अमृतमण्डलं तद्वत् स्मरेत-कलशाकारं लिखेदित्यर्थः, किंविशिष्टं तत् ? चतुर्दिक्षु विदिक्षु च क्रमेण जयादिकाभिः चतसृभिः जया 1 विजया 2 जयन्त्य 3 ऽपराजिताभिः 4 जम्भादिभिर्नम्भा १पम्भा 2 मोहा 3 गन्धाभिः 4 कृता सेवा यस्य तत् , तत्र जयादिकाश्चतस्रःक्रमेण पूर्वादिदिक्षु जम्भादिका आग्ने य्यादिषु विदिक्षु लिखेत् // 203 // श्रीविमलस्वामोति नाम्ना सौधर्मदेवलोकवासी श्रीसिद्धचक्रस्याधिष्ठायकः तत्प्रमुखा येऽधिष्ठायका सकलाः-समस्ता देवा देव्यश्चक्रेश्वर्याद्याः तासां ध्यान सुगुरुमुखात् ज्ञात्वा 'ताण त्ति
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy