________________ वालकहा सिरिसिरि // 40 // ते पणवबीअअरिहं, नमोजिणाणंति परिहाइआ। अड्यालीसं णेआ, संमं सुगुरुवएसआ,२००॥ तं तिगुणेणं माया-बीएणं सुद्धसेयवजया-। परिवेडिऊण परिहीइ, तस्स गुरुपायए रिहीह // 201 // तेसृभिः पङ्क्तिभिः श्रेणिभिरष्टचत्वारिंशल्लब्धिपदानि यूयं ध्वारिंदै // 199 // ते इति प्राकृतत्वान्नपुंसकस्य स्त्वं, तानि लब्धिपदानि प्रवण- ॐकारो बीजं हींकारोऽहमिकारोद्धिबीजम् एतत्पूर्वकं नमो जिणाणमितिपदं ॐ हीं अहं नमोजिणाणं इत्येवमादीनि अष्टचत्वारिंशत्संख्यानिनि ॐ सुगुरोरुपदेशेन ज्ञेयानि, एतेषां नामानि हात्म्यानि च लब्धिकल्पादवसेयानि, इह त्वाराधनविधिं नि, पुस्तकलिखने दोष इति न लिखितानि | / 200 // तत्पीठादि लब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन / त्रिशीजेन--हीङ्कारेण परिवेष्टय परितः- समन्ताप्टयित्वा तस्य परिधी गुरुपादुकाः गुरुपादन्यासान् यूयं नमत गुरुपायं भाव:- सर्वयन्त्रस्योर्ध्व हीङ्कारं विलिव्य तस्येकारात् सर्वयन्त्रपरिक्षेपरूपां रेखां त्रियित्वा चं रेखार्द्धप्रान्ते क्रौ इत्यक्षरं लिखेत् , तस्य च रिधौ अष्टौ गुरुपादुकाः, पादुकाशब्दो यद्यपि नामकोशे उपानदो य उक्तः, तथापि रूढया पादन्यासार्थोऽपि यः बहुस्थानेषु तथा दर्शनात् // 201 // | अथाष्टगुरुपादुका एवाह-अर्हतां पादुकाः 1 सिद्धानां तां काः 2 गणिनाम्-आचार्याणां 3 गुरूणां // 40 //