SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 37 // बालको मयणाइ रुभंतीए, कहिओ सब्बोवि निअयवुत्तंतो। विश्नत्तं च न अन्नं, भयवं ! मह किंपि अस्थि दुह // 186 // एयं चिअ मह दुक्खं, जं मिच्छादिठिणो इम लोआ / निंदति जिणह धम्म, सिवधम्मं चेव संसंति // 187 // . ता पहु कुणह पसाय, किंपि उवायं कहेह मह पइणो। जेणेस दुट्ठवाही, जाइ खयं लोअवायं च // 188 // प्रशस्यः पुनः वरैः-प्रधानलक्षणैर्लक्षितस्तथा शोभनं पुण्यं यस्य स ईदृशः कः पुरुषोऽस्ति ? // 185 / / तदा है मदनसुन्दर्या रुदत्या-रोदनं कुर्वत्या सर्वोऽपि निजकवृत्तान्तः कथितः, च-पुनः इत्थं विज्ञप्तं हे भगवन्-हे है P पूज्य ! मम अन्यत् अपरं किमपि दुःखं नास्ति // 186 // किन्तु एतदेव महदुःखं यन् मिथ्यादृष्टय इमे लोका जिनधर्म निन्दन्ति, शिवधर्म-मिथ्याधर्ममेव च प्रशंसन्ति // 187 // तस्मात हे प्रभो!-हे स्वामिन् ! यूयं प्रसादं कुरुत, कमपि उपायं कथयत येनोपायेन मम | पत्युः एष दुष्टव्याधिः-कुष्ठव्याधिः क्षयं याति च पुनः लोकवादो-लोकापवादः क्षयं याति // 188 // ततो १८७-अत्र लोकानां जिनधर्मनिन्दनस्य शिवधर्मप्रशंसनस्य च हेतुतया मिथ्याष्टित्वस्योपादानात् काव्यलिङ्ग पदार्थहेतुकमवसेयम् / १८८-स्पष्टे / // 37 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy