SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पभणेइ गुरू भद्दे ! साहणं न कप्पए हु सावजं / कहिउं किंपि तिगिच्छं, विजं मंतं च तंतं च // 189 // तहवि अणवज्जमगं, समत्थि आराहणं नवपयाणं / इहलोइअपारलोइअ-सुहाण मूलं जिणुद्दिढें // 19 // अरिहं सिद्धायरिआ, उज्झाया साहूणो य सम्मत्तं / नाणं चरणं च तवो, इअ पयनवगं परमतत्सं // 191 // गुरुः प्रभणति-वदति, हे भद्रे ! साधूनां किमपि सावा-सदोष वस्तु •कथयितुं न कल्पते, कि ? तदित्याहचिकित्सां-वैद्यकं, पुनर्विद्यां च पुनमन्त्रं च पुनस्तन्त्रं, एतानि सावद्यानि साघुभिर्न कथनीयानि इत्यर्थः॥१८९॥ तथापि एकं नवपदानामाराधनम् अनवा-निर्दोष समस्ति-विद्यते, कीदृशं तत् ? ऐहिकपारलौकिकसुखानाम् इहभवपरभवसौख्यानाम् मूलं-मूलकारणं, पुनः कीदृशम् ? जिनेन-भगवता उद्दिष्ट- कथितम् // 190 // नवपदनामान्याह-अर्हन्तः 1 सिद्धाः 2 आचार्याः 3 उपाध्यायाः 4 साधवः 5 च-पुनः सम्यक्त्वं 6 ज्ञानं ७चरणं. चारित्रं 8 च पुनः तपः 9 इत्येतत्पदानां नवकं परमतत्वं वर्तते // 191 // एतैः नवभिः पदै १८९-स्पष्टे / १९०--अत्र नवग्दाराधने अनवद्यत्वस्य ऐहिकामुष्मिकसुखनिदानत्वे च जिनोद्दिष्ट त्वत्वं कारणतया प्रतिपादितमिति काव्यलिङ्गमेव / १९१--अत्र "नाणं चरणं” इत्यत्र णकारस्य सकृदावृत्त्या वृत्त्यनुप्रासा, "पय नवग परम" इत्यत्र पकारस्यावृत्त्या च वृत्यनुप्रासोऽलङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy