________________ *- - इअ रिसहजिणेसर भुवणदिणेसर, तिजयविजयसिरिपाल पहो / मयणाहिअ सामिअ सिवगइगामिअ, मणह मणोरह पूरिमहो // 178 // एवं समाहिलीणा, मयणा जा थुणइ ताव जिणकंठा। करठिअफलेण सहिआ, उच्छलिआ कुसुमवरमाला // 179 // * वलयं- मण्डलं तेन अलंकृतः-शोभितः तत्सम्बोधने हे० पूर्वोक्त विशेषणविशिष्ट हे ऋषभनाथ ? नाथत्वं कुरु, मम योगक्षेमकृद्भवेत्यर्थः, तथा मम दुःखदाहं हर-दूरीकुर्वित्यर्थः॥१७७ / / इत्युक्तमकारेण हे ऋषभजिनेश्वर ! हे भुवनदिनेश्वर ! भुवने लोके दिनेश्वरः सूर्य इव भुवन० तत्सं० पुनस्त्रिजगतो जगत्त्रयस्य या विजयश्रीः-- विजयलक्ष्मीस्तां पालयतीति त्रि. श्रीपालस्तत्सं० हे त्रिजग हे प्रभो ! पुनः हे मदनाहितः--मदनः कामस्तस्याहितः शत्रुः हे स्वामिन् ! हे शिवगतिगामिन् मम मनसो मनोरथान् अभिलाषान् पूरय इति तात्पर्यार्थः, पुनरयं तिजयविजयेत्यादि-त्रिजगति विजयो यस्य स त्रिजगद्विजयः, श्रीपालस्य प्रभुः श्रीपालप्रभुस्तत्सं० तथा, "मयणाहिय"त्ति मदनसुन्दर्या हितो हितकारी तत्सं० इति / / 178 // एवममुना प्रकारेण समाधौ-चित्तकाग्रे लीना-मग्ना मदनसुन्दरी यावत् स्तौति तावत् जिनस्य भगवतः १७८-अत्र ऋषभजिनेश्वरे भुवनदिनेश्वरत्वस्य प्रकाशकत्वेन साधयेण रूपणात् " रूपकं रूपितारोपो विषये निरपवे” इति साहित्यदर्पण प्रतिणदिदिशा रूपकालङ्कारः / १७९-अत्र समाधिलीन मदनसुन्दरीकतंकजिनेश्वरस्तुति समनन्तरं कुसुमवरमालाया उच्छलन प्रतिगद. नात् "तदुदितं स हि यो यदनन्तरः" इति न्यायात् तदीयस्तुतो कुसुपमालाच्छलनकारणत्वमभिव्यज्यते / - 67 - -645646 0 -- 6