SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 35 // सायरसमसमयामयनिवास, वासवगुरुगोयरगुणविकास। . . कासुज्जलसंजमसीललील, लीलाइ विहिअमोहावहील // 176 // हीलापरजंतुसु अकयसाव, सावयजणजणिअआणंदभाव / भावलयअलंकिअ रिसहनाह, नाहत्तणु करि हरि दुक्खदाह // 177 // पुनः सागरसमः--समुद्रतुल्यः समता एव अमृतं-पीयूषं तस्य निवासः सागरसमसमतामृतनिवासस्तत्सम्बोधने हे सागरसमसमतामृतनिवास ! पुनः वासव इन्द्रस्तस्य गुरुर्लोकोत्या बृहस्पतिस्तस्य गोचरो विषयभूतो गुणानां विकासो-विस्तारो यस्य सः तत्सम्बोधने हे वासव० पुनः कासस्तृणविशेषस्तद्वत् उज्ज्वलाः संयम। शीलयोः चारित्रस्वभावयोर्लीला-क्रीडा यस्य सः तत्सम्बोधने हे का.! पुनः लीलया- लीलामात्रेण विहिता कृता मोहस्य मोहनीयकर्मणोऽवहीलाऽनादरो येन स तत्सं० हे. ! // 176 // पुनः हीला-हीलनमेव परा-प्रधान येषां ते हीलपरा एवंविधा ये जन्तवो जीवास्तेषु न कृतः शाप आक्रोशो येन स तत्सं० हे ? पुनः श्रावकजनानां जनित- उत्पादित आनन्दभाव--आनन्दोदयो येन स श्रावक० स्तत्सम्बोधने हे श्रावक० पुनः भा -प्रभा तस्या १७६-अत्र प्रथमतीर्थकरे सागरसमत्ववर्णनात् उपमा. साचात्र आर्थो बोद्धव्यो. यथेववाशब्दानमिवार्थ वत्प्रत्ययापादाने उपमायाः शाब्दत्वस्य तुल्य सहशसमादिशब्दोपादाने तस्या आर्थत्वस्य काव्यप्रकाश काव्यानुशासनसाहित्य दर्पणाद्याकर प्रन्येषु निरूपितत्वात् / १९७-अत्र " अकयसाव-सावय" इत्यत्र "जणजणि" इत्यत्र च च्छेकानप्रासावलकारौ / ****KAAN
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy