SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 34 // वालकहा RADE मयणाए वयणणं, सो बरराणओ पभायंमि / तीए समं तुरंतो, पत्तो सिरिरिसहभवणंभि // 172 // आणंदपुलइअंगेहि, तेहिं दोहिवि नमंसिओ सामी। मयणा जिणमयनिउणा, एवं थोउं समाढत्ता // 173 // सहस्रकिरणः- सूर्यः उदयाचलस्य--निषधपर्वतस्य चूलिका-शिखां प्राप्तः सूर्य उदित इत्यर्थः // 171 // ततो मदनसुंदर्या वचनेन स उम्बरराजः प्रभाते-प्रातःकाले तया-स्वस्त्रिया सम-सह त्वरमाणः-उत्तालः सन् श्रीऋषभदेवस्य-जिनराजस्य भवने-मन्दिरे प्राप्तः // 172 / / आनन्देन-हर्षेण पुलकितं-रोमोद्गमयुक्तमङ्गं शरीरं ययोस्तौ ताभ्यान्तथोक्ताभ्याम् , ताभ्यां-वधूवराभ्यां द्वाभ्यामपि श्रीऋषभस्वामी नमस्यितो-नमस्कृतः, अथ जिनमतविषये निपुणा-दक्षा मदनसुन्दरी एवं-वक्ष्यमाणप्रकारेण स्तोतुं-स्तुति कर्तुं समारब्धा-प्रारंभं कृतवती लग्नेति यावत् // 173 // भक्तिभरेण भक्तिप्रकर्षण नम्राणि-नमनशीलानि यानि सुरेन्द्रवृन्दानि-देवेन्द्रसमूहास्तवन्दितौ पादौ-चरणौ यस्य तत्सम्बोधने हे भक्तिभर० ! पुनर्हे प्रथम जिनेन्द्र ! चन्द्र इव आल्हादकः, पुन 172 - अत्र पूर्वार्द्ध कारस्याने कस्यैकत्र श्रवणाद वृत्त्यनुप्रासोऽलङ्कारः, उत्तरा तकारस्य चासकदावृत्ते वृत्त्यनुप्रासश्चालङ्कारी / १७३-अत्र "अगेहि" "सेहि" दोहि इत्यत्र हकारस्थ असकृदावृत्या "मयणा जिण पयनिउणा" इत्यत्र णकारस्य चानेकश आवृत्त्या च वृत्यनुप्रासो। S H // 34 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy