SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकद्दा तो तीए मयणाए, नयगंसुयनीरकलुसवयणाए। पइपाएसु निवेसिअ-सिराइ भणिअं इमं वयणं // 166 // सामिअ ! सव्वं मह आ-इसेतु किंचेरिसं पुणो वयणं / नो भणियन्वं जं दहवेइ मह माणसं एयं // 17 // अन्नं च पढमं महिलाजम्मं, केरिसयं तंपि होइ जइ लोए। सीलविहणं नूणं, ता जाणह कंजिअं कुहि // 168 // नीरम्--अश्रुजलन्तेन कलुषगडुलं वदनं-मुखं यस्याः सा तया, पुनः कीदृश्या ? पत्युः--भर्तुः पादयोश्चरणयो निवेशितं-स्थापितं शिरो मस्तकं यया सा तया, किं भणितमित्याह / / 166 // हे स्वामिन् ! मह्यमन्यत् सर्व कार्यमादिशः अनुजानीहि, किन्तु ईदृशं वचन पुनर्नो भणितव्यं-न कथनीयं, कथमित्याह -यद्यस्मात् कारणात् | एतद्वचनं मम मानसं दुःखापयति यतः दुःखितं करोतीत्यर्थः / / 167 // अन्यच्च--अन्यदपि सा भणति, प्रथम | महिलाजन्म--स्त्रीजन्म कीदृशं ? अशुद्धमेवेति भावः / तदपि स्त्रीजन्म यदि लोके शीलविहीनं -ब्रह्मचर्यरहितं भवति तत्तर्हि नून-निश्चितं कुथितं- काजिक-आरनालं यूयं जानीत, तत्सदृशं अतीवाशुद्धमिति भावः॥१६८॥ १६६-"मयणाए वयणाए" इत्यत्रान्त्यानुप्रासोऽलङ्कारः / 164- 'अत्र" पढमं महिलाजम्मं 'विहूर्ण नूर्ण” इत्यत्र वृत्त्यनुपासः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy