________________ 2-57 - ORE तहवि न किंपि विणळं, अन्जवि तं गच्छ कमवि नररयणं / जेणं होइ न विहलं, एयं तुह रूवनिम्माणं // 164 // इअ पेडयस्स मज्झे, तुज्झवि चिटुंतिआइ नो कुसलं / पायं कुसंगजणिअं, मज्झवि जायं इमं कुठं // 165 // सुन्दय इदमुक्तमित्यर्थः, किमित्याह-हे भद्रे ! हे शोभने ! त्वं शृणु, राज्ञा-त्वपित्रा इदं अयुक्तं कृतं यन्मह्यं विनष्टाङ्गाय त्वं प्रदत्तेति भावः // 163 // तथापि किमपि विनष्टं नास्ति, अद्यापि त्वं कमपि नररत्नं-पुरुष श्रष्ठं प्रति गच्छ-अन्यं नीरुपुरुषं स्वीकुवित्यर्थः, येन एतत्तव रूपस्य निर्माण-रचन विपलं-निष्फलं न ki भवेत् // 164 // इहास्मिन् पेटकस्य-समुदायस्य मध्ये तिष्ठन्त्यास्तवापि कुशलं-शुभं नास्ति, कथमित्याह-(पायो बाहुल्येन) कुसङ्गेन जनितमुत्पादितं ममापीदंकुष्ठं जातं तन्मा कदाचित्तवापि भवेदितिभावः // 165 // ततस्तदनन्तरं तया-मदनसुन्दर्या इदं-वक्ष्यमाणं वचनं भणितम्--उक्तम् , कीदृश्या तया? नयनयोश्चक्षुषो यद् अश्रु. 165- अत्रोम्बरराजस्य स्वकीयकुष्ठे कुसङ्गजनितत्वसंभावनादुत्प्रेक्षालङ्कारः, स च मम्ये श इत्या. दीनामुप्रेक्षा वाचकानं पदानामनुगदानात् प्रतीयमानोऽबसेयः। A