SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 32 // केवि पसंसंति निवं, केवि वरं केवि सुंदरिं कन्नं / केवि तीए उज्झायं, केवि पसंसंति सिवधम्मं // 161 // सुरसुंदरिसम्माणं, मयणाइ विडंबरं जणो दहूं / सिवसासणप्पसंसं, जिणसासणनिंदणं कुणइ // 162 // इओ य-निअपेडयस्स मज्झे, रयणीए उंबरेण सा मयणा। भगिआ भद्दे ! निसुणसु, इमं अजुत्तं कयं रन्ना // 163 // पुनः तदवसरे केऽपि लोका राजानं प्रशंसन्ति, केपि वरं-कुमारं प्रशंसन्ति, केऽपि सुरसुन्दरौं कन्यां प्रशंसन्ति, केपि लोकास्तस्याः-कन्याया उपाध्याय-गुरुं प्रशंसन्ति, केऽपि पुनः शिवधर्म प्रशंसन्ति // 161 // तस्मिन्नवसरे सुरसुन्दर्याः सन्मान-सत्कारं दृष्ट्वा मदनसुन्दर्यास्तु विटम्बनां दृष्ट्वा जनो बहिर्ट टिर्लोकः शिवशा सनस्य-शिवमतस्य प्रशंसां करोति, जिनशासनस्य निन्दनं-निन्दा करोति // 162 // इतश्च-इतः परमित्यथः, निजपेटकस्य-निजसमुदायस्य मध्ये रजन्यां-रात्रौ उम्बरेण-उम्बरराजेन सा मदनसुन्दरी भणिता-उक्ता, मदन १६१-अत्र राजप्रशंसायां वरप्रशंसायां कम्गाप्रशंसायां उपाध्याय प्रशंसायां शिवधर्म प्रशंसायाञ्चा पाततो दृश्यमानं सुरसुन्दरी सौभाग्य कारणमवसितं भवतीति / १६२-शिवशासन प्रशंसायां सुरसुन्दरी सन्मानस्य जिनधर्मनिन्दायां मदनसुन्दरी विडम्बनस्य च कारणतयोपादानात् कालिम् / १६३-णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy