SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कारिअसुरसुंदरिसिणगारं, सिंगारिअअरिदमणकुमारं / हथलेवइ, मंडलविहिचंगं, करमोयणकरिदाणसुरंग // 158 // एवं विहिअविवाहो, अरिदमणो लद्धहयगयसणाहो। सुरसुंदरीसमेओ, जा निग्गच्छइ पुरवरीओ॥ 159 // ता भणइ सयललोओ, अहोऽणुरूवो इमाण संजोगो। धन्ना एसा सुरसुंदरी य जीए वरो एसो॥ 160 // लोकानां जनपदानां च देशवासिलोकानां मनसि-चित्त जनित-उत्पादितः प्रमोदो हर्षों येन तत्तथा // 157 // | तथा कारितः सुरसुन्दर्याः कन्यायाः शृङ्गारो यत्र तत् , पुनः शृङ्गारितोरिदमनकुमारो यत्र तत्, पुनः पाणिग्रहणसमये ब्राह्मणेन कृतो यो मण्डलविधिोकप्रसिद्धस्तेन चङ्गं-रम्य, तथा करमोचने-हस्तमोचनसमये राजा कृतं हुस्त्यश्वादिदानं तेन सुरङ्गम् // 158 / / एवमुक्तप्रकारेण विहितः कृतो विवाहो यस्य स तथा, लब्धाः प्राप्ता ये हया अश्वा गजाश्च हस्तिनस्तैः सनाथ:-सहितः, पुनः सुरसुन्दर्या-निजस्त्रिया समेतो युक्तोऽरिदमनकुमारो द वर्या पुर्या यावदुज्जयिनीतो निर्गच्छति // 159 // तावत् सकलोऽपि नगरलोको भणति, अहो ? इति आश्चर्य, अनयोः, कुमारकन्ययोरनुरुपो-योग्यः संयोगः-सम्बन्धः सात इति शेषः, च पुनः, एषा-सुरसुन्दरीकन्या धन्यास्ति यस्या एषोऽरिदमनकुमारो वरो-भर्ता जातः॥१६॥
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy