SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि बालकहा पहसुयघडओलिजमालं, कूरकपूरतंबोलविसालं / . धवलदिअंतसुवासिणिवग्गं, खुट्टपुरंधिकहिअविहिमग्गं // 156 // मग्गणजणदिज्जंतसुदानं, सयणसुवासिणिकय सम्माणं / मद्दलवायचउप्फललोयं, जणजगवयमणि जणियपमोयं // 157 // जनोपरि दीयमानानि कर्पूरेण-घनसारेण युक्तानि यानि ताम्बूलानि-नागरवल्लीपत्राणि तानि विशालानिविस्तीर्णानि यत्र तत्तथा, धवलं ददानो मङ्गलगानं गायन् सुवासिनोनां-वधूटीनां वर्गः-समूहो यत्र तत्तथोक्त, तथा वृद्धाः-पुरन्ध्न्यः पुत्रदुहित्र्यादिपरिवारयुक्ताः साध्व्यः स्त्रियस्ताभिः कश्तिो विधिमाग्र्गो विवाह विधानमार्गों यत्र तत्तथोक्तम् // 156 / / तथा मार्गण जनेभ्यो-याचकलोकेभ्यो दीयमानं सुप्ठुशोभनं दानं यत्र तत् , पुनः स्वजनानां-स्वकीयसम्बन्धिलोकानां सुवासिनीनां च कृतः सन्मानो-बहुमानो यत्र तत्तथा, जनानां पौर १५६-अत्र " वग्ग" "मग्ग" इत्यंशेच्छेकानुप्रासः, पुरन्ध्रो शब्द "सर्वत्रलवरामवन्द्रे' 279 / / इत्य नेन रेफलोपे नकारस्यानुस्वारे च कृने हुस्वत्वे पुरंधीति प्राकृतं रूपमवसे यम्. शब्दस्यास्य कुटुम्बिनीत्यर्थोऽबसेयः "पुरन्ध्री तु कुटुम्बिनी" 3177 / इत्यभिधानचितामणिः / १५७-अत्र पूर्वार्द्ध णकारस्यासकृनावृत्त्या वृत्त्यनुप्रासोलङ्कारः। 158 अनोत्तरार्द्ध चंग-सुरंग " इत्यत्र पादान्त्यानुप्रासोलङ्कारः" केशःकाशस्तवकविकासः कायः प्रकटतकरभविलासः। चक्षुर्दग्ध वराटकत्वं तदपि न मुंचति काममनरूपम् इति यदनुसंधेयः / ETTESPEOPER RAMSARMANANEWS
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy