SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रायाएसेण तओ, खणमित्तेणावि विहिअसामगि / मंतीहिं पहिडेहिं, विवाहपव्वं समाढत्तं // 14 // तं च केरिसं-ऊसिअतोरणपयडपडायं, वज्जिरतरगहीरनिनायं / नच्चिरचालविलासिणिघह, जयजयसद्दकरंतसुभदं // 155 // कुष्ठो परिणीत इति भावः. अधुनापि च-साम्प्रतमपि चतां निजपुत्री परिणाययिष्यामि // 153 // ततस्तदनन्तरं राजदेशेन-नृषाज्ञया प्रष्टैहषपूरितमन्त्रिभिरमात्यैः विवाहपर्व-विवाहोत्सवः समारब्धं-प्रारब्धं, कीदृशं विवाहपर्व ? है क्षणमात्रेणापि विहिता-कृता सामग्री यस्य तत् विहितसामग्री // 154 // तच्च विवाहपर्व कीदृशं ?-तदाह उच्छितेषु-ऊर्वीकृतेषु तोरणेषु प्रवृताः पताका ध्वजा यत्र तत् तथोक्तं, पुनर्वाद्यमानानि यानि तूरा (र्या) णिवादित्राणि तेषां गम्भीरो निनादो-ध्वनियत्र तत्तथोक्तं, तथा नृत्यन्-नृत्यं कुर्वन् चारु-मनोज्ञा (नाम्) विलासवत् स्त्रीणां वेश्यादीनां 'घट्टत्ति' समुदायो यत्र तत्तथोक्तं, पुनर्जयजयशब्दं कुर्वन्तः सुष्ठु-शोभना भट्टा-भट्टलोका यत्र तत्तथोक्तम् // 155 // तथा पट्टांशुकवि विधवर्णोत्तमवस्त्रैरन्वितो मण्डपो यत्र तत्तथा, कूरमन्नादि, तद्भो १५४-अन क्षणमात्रण समस्त विवाह सामग्री समवधान प्रति राजांदेशस्य हेतुतया प्रतिपादनात् काव्यलिङ्गमलङ्कारः। . १५५–अत्र 'घ' 'सुभट्ट' इत्यत्र देति व्यजनयस्य सदावृत्या छेकानुप्रासः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy