SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा उंबरपरिवारेणं, मिलिएणं हरिसनिन्भरंगेणं / निअपहणो भत्तेणं, विवाहकिचाइं विहियाई // 150 // इत्तो रन्ना सुरसुंदरीइ, वीवाहणत्यमुज्झाओ। पुट्ठो सोहणलग्गं, सो पभणइ राय ! निसुणेसु // 151 // अज्जं चिय दिणसुद्धी, अत्थि परं सोहणं गयं लग्गं / तइया जइया मयणाइ, तीइ कुट्ठिअकरो गहिओ // 152 // राया भणेइ हुं हुं, नाओ लग्गस्त तस्स परमत्थो / अहुणावि हुनिअधूयं, एयं परिणावइस्सामि // 153 // -कृतानि कीदृशेनोम्बरपरिवारेण-हर्षनिर्भराङ्गेन हर्षेण निर्भराङ्गेन निर्भर-भृतमङ्गं यस्य स तेन, पुनः कीदृशेन ! निजप्रभोः-स्वस्वामिनो भक्तेन // 150 // इतः परं राज्ञा सुरसुन्दर्या द्वितीयपुत्र्या विवाहकरणार्थमुपाध्यायोड ध्यापकः शुभलग्नं पृष्टस्तदा स प्रभणति-बदति, हे राजन् ? त्वं शृणु // 151 / / अधैव दिनशुद्धिरस्ति, इदं सम्पूर्णमपि दिन शुद्धमस्तीत्यर्थः परं केवलं शोभनं लग्नं तु तदा गतं यदा तया मदनसुन्दर्या कुष्ठिकस्योम्बरराजस्य करो गृहीतः // 152 // हुं हुं इत्यनादुरे। ततो राजाऽनादरेण भगति, ज्ञातस्तस्य लनस्य परमार्थों यत्तया .१५३-अत्र हु हु इत्यत्र हकारात्मव्यजनस्य सकृदावृत्या वृत्त्यनुप्रासः, “लग्गस्स तस्स" रत्यत्र स्सेति व्यजनदयस्य सदावृत्त्याच्छेकानुप्रासश्चालङ्कारी।
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy