________________ केवि निंदति जणणिं, तीए निंदंति केवि उवझायं / केवि निंदति दिव्वं-जिणधम्मं केवि निंदति // 148 // तहवि हु वियसियश्यणा, मयणा तेणुंबरेण सह जंति / न कुणइ मणे विसायं, सम्मं धम्मं वियाणंती // 149 // राज्ञेदमयुक्तं कार्य कृतम् , अन्ये पुनर्लोका इति भणन्ति, एतामतिदुर्विनीतां कन्यां धिकधिक् यया पितुर्वचन नाङ्गीकृतमित्यर्थः॥ 147 // पुनस्तदा केऽपि लोकास्तस्याः कन्याया जननी मातरं निन्दन्ति, केपि तस्या 8 उपाध्यायं निन्दन्ति, केऽपि दैवं भाग्यं निन्दन्ति, केऽपि पुनर्जिनधर्म निन्दन्ति // 148 // 'हु' इति निश्चित तथापि मदनसुन्दरी कन्या विकसित-विकस्वरं वदनं मुखं यस्याः सा एवंभूता सती तेन अम्बरेण सह यान्ती-गच्छन्ती, मनसि विषादं न करोति, अत्र हेतुगर्भ विशेषणमाह-कीदृशी सा ? यतः सम्यक धर्म विजानन्ती॥ 149 // ततो मिलिते नोम्बरपरिवारेण विवाहकृत्यानि-विवाहकार्याणि विहितानि १४९-अत्र तस्यामवस्थायामपि तदीयवदनविकासस्य कारणतया तदीयसम्यग्धर्मज्ञानस्य कथनात् काव्यलिगमलङ्कारः। १५०-"परिवारेणं" " मिलि पणं" "गेणं" इत्यशेणकारस्या सकदावृत्ते वृत्त्यनु पासोऽलङ्कारः / १५१-अत्र “सोहणलग्गं" इति शोभनलग्नशब्दे शकारस्य सकारे भकारस्य इकारे नका. रस्य णकारे कृते " अधो मनयां" 278 // इत्यनेन नकारलोपे "अनादौ शेषादेशयो द्वित्वम्" 2189 // इत्यनेन गकारद्वित्वे अवसेयम् /