________________ सिरिसिरि // 29 // SSC वालकदा तहवि न निजकोवाओ, वलेइ राया अईव कढिणमणो / मयणावि मुणियतत्ता, निअसत्ताओ न पचलेइ // 145 // तं वेसरिमारोविअ, जा चलिओ उंबरो निअयठाणं / ता भणइ नयरलोओ, अहो अजुत्तं अजुत्तंति // 146 // एगे भणंति घिद्धी, रायाणं जेणिमं कयमजुत्तं / अन्ने भणंति धिद्धी, एयं अइदुग्विणीयंति // 147 // तथापि राजा निजकोपाव-स्वकृतक्रोधान्न वलते न निवर्तते इत्यर्थः, कीदृशो राजा ? अतीव अत्यन्तं कठिन-कठोरं मनो यस्य स कठिनमनाः, मदनसुन्दर्यपि च निजसच्चात्-स्वधैर्यान्न प्रचलति / कीदृशी सा? मुणितं ज्ञातं तत्त्वं यया सा मुणिततवा // 145 / / तदनन्तरं स उम्बरो राजा तां कुमारी वेसरीमश्वतरीमारोप्य यावन्निजकं स्थानं प्रति चलितः, तावन् नगरलोक इति इत्थं भणति, किमित्याह-अहो अयक्तमयुक्तमिदं कार्यमिति शेषः // 146 // तस्मिन्नवसरे एके केचिल्लोका भणन्ति राजानं धिक धिक्-धिक्कारोऽस्तु इत्यर्थः / १४६-अत्र राज्ञः स्वक्रोधान्निवर्तनाभावे कठिनमनस्त्वपदार्थस्य हेतुतयोपादानात् पदार्थ हेतुकं काव्यलिङ्गमलङ्कारः / "147- अत्र " अजुत्तं अज" इत्यवच्छे कानुप्रास पवालङ्कारो न तु यमकन्तस्य “सत्यर्थ पथगायाः स्वरव्यजनसंहतेः" इत्यनेन अर्थ सति भिन्नार्थस्वरव्यजनसमुदयस्यावृत्तौ विधानात् / १४८-तस्या जनन्या उपाध्यायस्य देवस्य जिनधर्मस्य च निन्दायां तद्दर्गतिदर्शन कारणं व्यज्यते / REDIO // 29 //