SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तं सोऊणं बाला, उद्वित्ता झत्ति उबरस्स करं / गिण्हइ निययकरेणं, विवाहलग्गंव साहंती // 142 // सामंतमंतिअंतेउरीउ वारंति तहवि सा बाला / सरयससिसरिसवयणा, भणइ सई सुच्चिअपमाणं // 143 // एगत्तो माउलओ, एगत्तो रुप्पसुंदरी माया / एगत्तो परिवारो, रुयइ अहो केरिसमजुत्तं? // 144 // | कर्मणः फलं प्राप्नोति, तत्तहिं अस्माकं को दोषः ? // 141 // तन्नृपवचः श्रुत्वा मदनसुन्दरीबाला कन्या तु उत्थाय झटिति-शीघ्र निजकरण-स्वहस्तेन उम्बरराजस्य करं गृहगाति, किं कुर्वतीव ? विवाहलग्नं साधयन्तीव // 142 // सामान्ताः-मन्त्रिणः अन्तःपुरनार्यश्च वारयन्ति, तथापि सा बाला शरच्छशिसदृशवदना-शरचन्द्र तुल्यमुखी सती भणति, मम एष एव वरः प्रमाणं नान्येन कार्यमित्यर्थः // 143 // तस्मिन्नवसरे एकत:एकस्यां दिशि मदनसुन्दर्या मातुलो-मातुर्धाता पुण्यपालो रोदिति, एकस्यां दिशि रूप्यसुन्दरीमाता रोदिति, तथा एकतः परिवाास्तत्परिकरो रोदिति, अहो ? इदं कीदृशमयुक्त कार्य जातमिति चिन्तयन्तस्ते सर्वे रुदन्तीत्यर्थः॥ 144 // B%22%3A%22%24%ECHURAIREX
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy