SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 28 // वालकहा ता भो नरवर ? जइदेसि कावि ता दे तु मज्झ अणुरूवं / दासि विलासिणि धूयं, नो वा ते होर कल्लाणं // 139 // तो भणइ नरवरिंदो, भो भो महनंदानी इमा किंपि / नो मज्झकयं मन्नइ, नियकम्मं चेव मन्नइ // 14 // तेणं चिअ कम्मेणं, आणीओ तंसि चेव जीइवरो / जइ सा नियकम्मफलं पावइ ता अम्ह को दोसो // 14 // तत्तस्मात् भो नरवर ! हे राजन् ? यदि कामपि कन्यां ददासि तर्हि ममानुरूपां ममयोग्या दास्या विलासिन्या वा पुत्री दत्स्व देहि, वा अथवा ईदृशी कापि न भवेर्ह ते तब कल्याणं भवतु मम सृतमित्यर्थः // 139 // ततो नरवरेन्द्रो-राजा भणति, भो भो उम्बरराज ? इयं मम पुत्री मत्कृतं किमपि न मन्यते, केवलं निजकर्मैव मन्यते, स्वकृतं कर्मैव प्रमाणीकरोतीत्यर्थः / / 140 // 3 / तेनैव कर्मणा त्वमेवास्या वरी-भर्ता आनीतोऽसि साम्प्रततिहप्रापितोऽसि, यदि सा इयं मत्पुत्री निज १४१-अत्र तस्मै तत्कन्यादानविषये स्वकीयदोषवारण प्रत तदीयकर्मफलप्राप्तेः कारणतयोपस्था नात् काव्यलिङ्गमलङ्कारः / १४२--अत्र कन्यायाः स्वकरेणोम्बर राज करग्रहणस्य विवाहलग्न साधनत्व संभावनादुत्प्रेक्षालङ्कारः " भवेत्संभावनोत्प्रेक्षा वस्तुहेतुफलात्मना र इति तल्लक्षणात् / १४३-अत्र तदीय वदने शरत्कालीन पूर्णचन्द्रसादृश्य वर्णनात् उपमालङ्कारः। / // 28 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy