________________ तेणुत्तं नो जुत्तं, नरवर ! वुत्तपि तुज्झ इय वयणं / को कणयरयणमालं, बंधइ कागस्त कंठंमि? // 137 // एगमहं पुवकयं, कम्मं भुजेमि एरिसमणज्जं / अवरं च कहमिमीए, जम्मं बोलेमि जाणंतो? // 138 // त्वमस्याः कर्मणा आनीतोऽसि तेन त्वमस्या वरो भव // 136 // एतन्नृपवचः श्रुत्वा तेनोम्बरराजेनोक्तं हे नरवर ? हे राजन् ? तव इत्येतद्वचनं वक्तुमपि न युक्तम् / कथमित्याह-काकस्य-निन्धपक्षिणः कण्ठे-गलेकनकरत्नमालां स्वर्णमणिमालां को बध्नाति ? न कोऽधीत्यर्थः एतावता अहं काकतुल्य इयं स्वर्णमालातुल्य / अतो नेयं मद्योग्येति भावः // 137 // एकं तु अहमीदृशमनार्यमशुभं पूर्वकृतं कर्म भुमामि. अपरश्च अन्यत् पुनर्जानन् सन् अहम् अस्या उत्तम कन्याया जन्म कथं ब्रोड यामि, ममैतत्कार्य कर्तुमयुक्तमिति भावः॥१३८॥ १३७-अत्र काककण्ठे कनक रत्नमाला बन्धनमिव ममैतत्कन्यारत्नसमर्पणमिति सदृशवाक्यार्थयो. रैक्यारोपात् "अरण्यरुदित कृतं शवशरोरमुर्तितं स्थलेऽजमवरोपितं सुविरमूषरे वर्षितम् / श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धनुखदर्पणो यदबुधोजनः सेवितः " इत्यादावित्र निदर्शनालङ्कारः" वाक्यार्थयोः सदृशयोरेक्यारोपो निदर्शना इति तल्लक्षणात् ! १४०-अत्र 'न' इति व्यजनद्वयस्थ सदावृत्त्याच्छेकानुप्रासः। RX