________________ वालकहा सिरिसिरि 3 // 27 // जइ पुण नियकम्मं चिय, मन्नसिता तुज्झ कम्मणाणीओ। एसो कुडिअराणो, होउ वरो कि वियप्पण?॥१३४॥ हसिऊण भणइ बाला, आणीओ मज्झ कम्मणा जो उ / सो चेव मह पमाणं, राओ वा रंकजाओ वा // 135 // . कोबंधेणं रन्ना, सो उंबरराणओ समाहओ। भणिओ य तुममिमीए कम्माणीओसि होसु वरो॥ 136 // सुखं मन्यसे तत्तर्हि ते उत्तमं वर भर्तारं परिणाय्य भूरि-प्रचुर धनं दमि (दामि) प्रयच्छामि // 133 // यदि पुनर्निज कमैव त्वं मन्यसे तत्तर्हि तव कर्मणा आनीत एष कुष्ठिकराजो वरो भवतु, किं विकल्पेन ? इह विकल्पस्य-विचारस्य किमपि कार्य नास्तीत्यर्थः // 134 // एतन्नृपवचः श्रुत्वा मदनसुन्दरी वाला हसित्वा भणति, यो मम कर्मणा आनीतः स एव वरो मम प्रमाण राजा वा भवतु रङ्कजातो-रङ्कपुत्रो वा भवतु // 135 // एतत्कन्यावचः श्रुत्वा कोपान्धेन राज्ञा स उम्बरराज आहूतः-स्वसमीपे आकारितो भणितश्च, किं भणित इत्याह १३४-वियप्पेणेति-संस्कृत विकल्प शब्दस्य "सर्वत्र लवरामवन्द्रे” 2179 // इत्यनेन लकारलोपे "अनादौ शेषादेशयोद्वित्वम्" 2289 / / इत्यनेन पकारस्य द्वित्वे ककाररस्य "कगचजतदपयवां प्रायोलुक" इत्यनेन लोपे वियप्पेति प्राकृतशब्दा तृतीयकवचने रूपमवसेयम् / १३५-णकारस्या सकृदावृत्त्या वृत्त्यनुप्रासः / १३६-उत्तरार्द्ध मकारस्य वृत्त्यनुप्रासः / // 27 //