SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ चिंतेइ मणे राया, कोवानलजलिय निम्मलविवेगो। नियधूयं अरिभूय, तं दाहिस्सामि एयस्स // 131 // सहसा वलिऊणतआ, नियआवासंमि आगओ राया। बुल्लावइतं मयणा सुंदरिनामं नियं धूयं // 132 // हुं अज्जवि जइ मन्नसि, मज्झपसायस्स संभवं सुक्खं / ता उत्तमं वरंते, परिणाविय देमि भूरि धणं // 133 // काऽस्माभिर्दास्यते, किल-निश्चितम् एतावन्मात्रेण कार्येण का स्वकीयां कीर्ति हारयति // 130 // कोपानलेन-क्रोधाग्निना ज्वलितो निर्भलो विवेको यस्य स एवं विधः सन् राजा मनसि चिन्तयति, किमित्याहअहं तामरिभृतां शत्रुतुल्यां निजकन्यामेतस्मै कुष्टिने दास्यामि // 131 // सहसाऽकस्मात्ततस्तमात् स्थानात् वलित्वा राजा निजावासे-स्वमन्दिरे आगतः, आगत्य च तां मदनसुन्दरीनाम्नी निजां पुत्रीमाङ्वयति // 132 // आहूय च किं कथयतीत्याह-हु इत्यनादरे अरे? त्वम् अद्यापि यदि मम प्रसाद संभव-मत्प्रसादोत्पन्न १३१-अत्र क्रोधेऽजलस्वरूपणात् रूपकालङ्कारः / “पयस्से" ति प्राकृते चतुर्थ्याः षष्ठी विधानादव. सेयम् / संस्कृते तु दानार्थे धातुयोगे संप्रदानतश्चतुर्थीविधानादिति भावः / १३३-अत्र यदि निजं सुखं मत्प्रसादकल्पतरु समुद्भतं मन्येथा स्तदा मत्कृपया सुन्दरं वरं प्रचुरं धनं च प्राप्नुया इति तर्कणात्संभावनालङ्कारः। RECENERGRESS
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy