________________ वालकदा सिरिसिरि // 26 // KCSEREGE * गलिअंगुलिणा भणियं, अम्हेहिं सुया निवस्सिमाकित्ती / जं किरमालवराया, करेइ नो पत्थणाभंग // 128 // तो सा निम्मल कित्ती, हारिज्जउ अज्जनरवरिंदस्त / अहवा दिज्जउ काविहु धूया कुकुलेवि संभूया // 129 // . पभणेइ नरवरिंदो, दाहिस्सइ तुम्ह कन्नगा एगा। को किर हारइ कित्ति, इत्तियमित्तेण कज्जेण? // 130 // क्लेशयुक्ताय पुरुषाय जानन् सन् कः पुमान् निजां पुत्रीं ददाति ? अपि तु न कोऽपि ददातीत्यर्थः // 127 // एतन्नृपमन्त्रिवचः श्रुत्वा गलिताङ्गुलिमन्त्रिणा भणितम्-अस्माभिनृपस्य इयं कीर्तिः श्रुताऽभूत् यत् किल मालवदेशस्य राजा प्रार्थनाभङ्गं न करोति, यः कोऽपि यद्वस्तु याचते तस्मै तद्ददातीत्यर्थः // 128 // तत्तस्मात् कारणान् अद्य नरवरेन्द्रस्य सा निर्मलकीर्तिर्हार्यताम् , अथवा काऽपि कुकुलेऽपि संभूता कुत्सितकुलेऽप्युत्पन्ना कन्या दीयताम् // 129 // तदा नरवरेन्द्रो राजा प्रभणति-कथयतिस्म, युष्मभ्यमेका कन्य १२९-अत्र पूर्वार्द्ध ज्जेत्यस्य सकृदावृत्त्या छेकानुप्रासोऽटङ्कारः / लक्षगनुदीरितः पुरस्तादवसेयम् / १३०-अत्र राशस्तस्मै कन्यकादानस्वीकारं प्रत्युत्तरार्द्धतिगद्यस्येतावमात्रकायेंण कीर्तित्यागानौ चित्यस्य हेतुतयोपादानात् काव्यलिङ्गमलङ्कारः / // 26 //