SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ किंच-एगो नाह ! समत्थि, अम्हमणचिंतिओ विअप्पुत्ति / जइ लहइ राणओ राणियंतिता सुंदरं होई // 125 // ता नरनाह ! पसायं, काऊणं देहि कन्नगं एगे। अवरेण कणग कप्पउदाणेणं तुम्ह पज्जंतं // 126 // तो भणइ रायमंती, अहो अजुत्तं विमग्गिअं तुमए / को देह निअंधूयं, कुकिलिट्ठस्स जाणंतो॥१२७॥ परं हे नाथ ! एकोऽस्माकं मनश्चिन्तित इत्येवंस्वरूपो विकल्पो विचारोऽस्ति, यद्यस्माकं राजा इत्येवंस्वरूपां स्वोचितामित्यर्थः, राज्ञो लभेत, तत्तर्हि सुन्दरं भवति-शोभनं स्यात् // 125 // तत्तस्मात हे नरनाथ! हे राजन् ? प्रसादं कृत्वा एकां कन्यकां देहि, अपरेण-अन्येन युष्माकं कनकवस्त्रादिदानेन पर्याप्त-सतम , अप रेण नास्माकं कार्यमित्यर्थः // 126 // ततो राजमन्त्री भणति, अहो त्वयाऽयुक्तं विमार्गितं कुष्ठरोगेण लिष्टाय १२५–अत्र यदि मम गजा स्वोचितां राशी लमेत तर्हि अस्माकं कृने शोभनं स्यादिति संभावनालङ्कारः, लक्षणं तदीयं पूर्वोदीरितमवसेयम् / १२६-अत्र कनकवस्त्रादिदानेन पर्याप्तं स्यादित्युक्त्या तत्समुदयस्य धनधान्यादि सकलसाधनस. म्पन्नत्वद्वारेण तद्देशस्य प्रचुरधनधान्यादिसम्पत्तिशालित्वावगमात् अर्थावस्यलङ्कारः कैमत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते / जितस्त्वन्मुखे नेन्दुः का वार्ता रसतेऽहहाम् ? इति चन्द्रालोकः / *150+%ERRORSCREE
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy