________________ सो एसो आगच्छइ, नरवर ? आडंबरण संजुत्तो। ता मग्गमिणं मुत्तुं, गच्छह अन्नं दिसं तुम्भे // 119 // तो वलिओ नरनाहो, अन्नाइ दिसाइ जाव ताव पुरो। तो पेडयंपि तीए, दिसाइ वलियं तुरिअ तुरितं // 120 // राया भणेइ मंति, पुरओ गंतूणिमे निवारेसु। मुहमग्गियंपि दाउं, जेणेसिं दंसणं न सुहं // 121 // का हे महाराज ! स एष उम्बरराज आडम्बरेण संयुक्त आगच्छति, तस्मादिम मार्ग मुक्त्वा यूयमन्यां दिशं गच्छत / // 119 // ततो नरनाथो-राजा यावदन्यस्यां दिशि वलितस्तावत्पुरोऽग्रे ततः कुष्ठिपेटकमपि त्वरितं त्वरितं तस्यां दिशि वलितम् // 120 // तदा राजा मन्त्रिणं पति भणति, त्वं पुरतोऽग्रतो गत्वा इमान् निवारयस्व, किं कृत्वा मुखमार्गितमपि दत्त्वा येन कारणेन एषां कुष्ठिनां दर्शनं शुभं नास्ति // 121 // यावत्तन्नृपभणितं वचनं मन्त्री करोति, तावद्गलिताङ्गुलिनामको मन्त्री द्रुतं-शीघ्रं नरवरस्य-राज्ञः पुरतोऽग्रतः स्थित्वा भणितुं-कथयितुं समारब्धः प्रारम्भं १२१-अत्र मुखमागितदान प्रति तदोय दर्शनाशुभत्वस्य हेतुतयोगदानात् काव्यलिङ्गमेवालङ्कारः / BURSUSS3*XESKE