SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वालकद्दा सिरिसिरि // 24 // केवि पसइयवाया, कच्छादग्भेहिं कवि विकराला / केवि विउंचियपामासमन्निया सेवगा तस्स // 117 // एवं सो कुट्ठिअपेडयण परिवेढिओ महीवीढे / रायकुलेसु भमंतो, पंजियदाणं परिण्हेइ // 118 // ण्डलरोगवन्तः पुरुषा स्तस्याङ्गरक्षकाः सन्ति, (ददुल) त्ति दट्ठरोगी पुमान् “थझ्या इत्तोति" स्थगीधर स्ताम्बूलधरोऽस्तीत्यर्थः, तथा गलितागुलिनामको मन्त्री अस्ति // 116 // तस्य उम्बरराजस्य केषि सेवकाः प्रसूतिकवातरोगयुक्ताः सन्ति, केपि कच्छदर्भभिर्विकरालाः सन्ति, केपि विचचिकापामासमन्विताः सन्ति, विचचिका जातीयाया पामातया संयुक्ताः सन्तीत्यर्थः // 117 // एवममुना प्रकारेण स उम्बरराजः कुष्ठिकानां पेटकेन समूहेन परिवेष्टितः समन्तात्परिवृतो महीपृष्ठे पृथ्वीतले भ्रमन् राजकुलेषु नृपाणां गृहेषु “पञ्जियत्ति" मुखमार्गितं दानं प्रगृह्णाति // 118 // हे नरवर ? .. ११७-अत्र पूर्वार्द्ध ककारात्मकस्य व्यञ्जनस्य चतुर्थोपादानाद् वृत्त्यनुप्रासोऽलङ्कारः, लक्षणं पूर्वनिदर्शितमवसेयम् / / 118 अत्र "पेडयेण" इत्यत्र पेट कशब्दे टकारस्य उकारविधानात् ककारस्य "कगचजतदपयवां प्रायो लुक" 11117 // इति हैमसूत्रण ककारस्य लोपे "अवर्णस्य यश्चत्या पेडय शब्दतस्तृतीयैकवचने 5*%*%**RARIES करत // 24 // 6 / / इति संत्रण ककारस्कारस्य उकार
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy